SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५७] - - 'लवणे णं भंते ! समुद्दे इत्यादि, लवणो भदन्त ! समुद्रखिंशतो मुहूर्तानां मध्येऽहोरात्रमध्ये इति भावः 'कतिकृत्वः' कतिवारान अतिरेकमतिरेक वर्धते हीयते वा? इति. तदेवं (प्रो) भगवानाह-गौतम ! विकृत्योऽतिरेकमतिरेक वर्द्धते हीयते वा ॥ 'से केणटेण'मित्यादि प्रश्नसूत्र सुगमं. भगवानाह-गौतम! 'उद्धमत्सु' अधस्तनमध्यगविभागगतवातलोभवशाजा लमूर्द्धमुरिक्षपत्सु 'पातालेषु' पातालकलशेष महत्सु लघुपु च बर्द्धते 'आपूर्यमाणेषु' परिसंखिते पवने भूयो जलेन नियमाणेपु 'पातालेषु' पातालक-15 हालशेष महत्सु लघुषु च हीयते 'से एएणडे णमित्यादि उपसंहारवाक्यम् ॥ अधुना लवणशिखावक्तव्यतामाह लवणसिहा भंते ! केवतियं चकवालविकाव भेणं केवनियं अइरेगं २ पनि वा हायति चा?, गोयमा! लवणसीहाए णं दस जोगणसहस्साई चकवालविश्वभेणं देणं अद्धजोपणं अनिरगं बहुनि वा हायति चा॥ लवणस्स गांभंते ! समुदस्स कति णागसाहस्सीओ अम्भितरियं वेलं धारंलि ?, कह नागसाहस्सीओ बाहिरियं वेलं धरनि?. कह नागसाहस्सीओ अग्गोदयं घरैनि?. गोयमा! लवणसमुहस्स यायालीसंणागसाहस्सीओ अभितरियं वेलं धारनि, थावत्सरि णागसाहस्सीओ पाहिरियं वेलं धारंति, सहिणागसाहस्सीओ अग्गोदयं धानि, एवमेव सपुवा चरेणं एगा णागसलसाहस्सी चोवत्तरिं च णागसहस्सा भवतीति मक्खाया । (स०१५८) 'टवणसिहा णं भंते!' इसादि, लवणशिखा भदन्त ! कियच्चक्रबालविष्कम्भेन? किया 'अतिरेकमतिरेकम्' अतिशयेन २ वर्द्धते | नाहीयते वा ?, भगवानाइ-गौतम लवणशिखा सर्वतश्चक्रबालविष्कम्भतया 'समा'समप्रमाणा दश योजनसहस्राणि विष्कम्भेन पक्रया दीप अनुक्रम [२०३] - -- - ~163
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy