________________
आगम
(१४)
प्रत
सूत्रांक
[१५६ ]
दीप
अनुक्रम
[२०२]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रतिपत्तिः [३],
------- उद्देशक: [ ( द्वीप - समुद्र)],
• मूलं [१५६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ३०७ ॥
ऊर्द्धमुत्क्षिप्यत इति भाव: । 'जया ण'मित्यादि यदा पुनः 'ण'मिति पुनरर्थे निपातानामनेकार्थखान् तेषां कपातालानां महापा तालानां चाधनमध्यमेषु त्रिभागेषु नो बहव उदारा वाताः संबियन्ते इत्यादि प्राग्वत् 'तया ण'मित्यादि तदा तदुकं 'नोशाम्यते' नोर्द्धमुत्क्षिप्यते उत्क्षेपकाभावान् एतदेव स्वष्टतरसाह - 'अंतराविय णमित्यादि, 'अन्तरा' अहोरात्रमध्ये लि: प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिषु तिथिष्यतिरेकेण ते वाताः तथाजगत्स्वाभाव्यादुवीर्यन्ते धातूनामनेकार्थत्वादुत्पद्यन्ते, रातोऽन्तराअहोरात्रमध्ये द्विकृत्वः प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिषु तिथिषु अतिरेकेण तत उदकमुन्नाम्यते । 'अंतराविय ण'मित्यादि, 'अन्तरा' प्रतिनियतकालविभागादन्यत्र ते वाताः 'नोदीर्यन्ते' नोपयन्ते तदभावान् 'अन्तरा' प्रतिनियतकालविभागादअन्यन्त्र कालविभागे उदकं नोन्नाम्यते उन्नामकाभावान् तत एवं खलु गौतम! लवणसमुद्रे चतुर्दश्यम्युटिपूर्णमासीषु तिथिषु 'अ|तिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वेति ॥ तदेवं चतुर्दश्यादिषु तिथिष्यतिरेकेण जलवृद्धौ कारणमुक्तमिदानीमहोरात्रमध्ये द्विकृखोऽतिरेकेण जलबूडी कारणमभिधित्सुराह
लक्षणं भंते! समुद्दा तीसाए मुहताणं कतिखुत्तो अनिरे २ वहनि वा हायति वा?, गोमालवणं समुदे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं २ बहुति या हायति वा ॥ से केभंते! एवं बइ-लणं समुड़े तीसाए मुत्ताणं दुक्खुत्तो अइरेगं २ बहर वा हाय वा?, गोमा ! हमने पायासु यह आपूरितेस पायालेस हायह, से तेणट्टेणं गोपमा ! लवणे समुद्दे तीसा मुत्ताणं तुक्खुत्तो अइरेगं अइरेगं वहुइ वा हायइ वा ॥ (० १५७ )
For P&Praise City
पतिपत
उप
बेलाबुद्धिः उदेशः २
सू० १५५
~ 162 ~
॥ ३०७ ॥
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम्