SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५६] क्षुल्लकपातालकलशसहस्राणि, अष्टौ च पातालकलशशवानि-शुलकपातालकलशशतानि 'चतुरशीतानि' चतुरशीत्यधिकानि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकृतिः, उक्तञ्च-अन्नेवि य पायाला खुट्टालंजरगसंठिया लबणे । अट्ठसया चुलसीया सत्त सहस्सा य सव्येवि ॥१॥ पायालाण विभागा सव्याणवि तिन्नि तिन्नि विन्नेया । हेहिमभागे वाऊ मझे वाऊ व उद्गं च ॥ २॥ बरि उदगं भणियं पढ़मगवीपसु बाउ संखुभिओ । उई वामइ उदगं परिवडुइ जलनिही खुभिभो ॥ ३॥" 'तेसि ण'मित्यादि, तेषां शुलकपातालानां' क्षुलकपातालकलशानां महापातालानां चाधरतनमध्येषु त्रिभागेषु तथाजगरिस्थतिसाभाय्यात् प्रतिदिवसं द्विकुलस्तत्रापि चतुर्दश्यादिपु तिथिष्वतिरेकेण 'बहवः' अतिप्रभूता: 'उदाराः' अर्द्धगमनस्वभावाः प्रचलशक्तयश्व, छत्-प्राबल्येन आरो येषां। ते उदारा इति व्युत्पत्तेः, 'वाताः' वायवः 'संस्विद्यन्ते' उत्पत्त्यभिमुखीभवन्ति ततः क्षणानन्तरं 'संमूर्च्छन्ति' संमूर्छजन्मना लब्धामलामा भवन्ति ततः 'चलन्ति' कम्पन्ते वावानां चलनस्वभावत्लान्, तत: 'घट्टन्ते' परस्परं सट्टमाप्नुवन्ति, तदनन्तरं 'क्षुभ्यन्ते' जातमहाद्भुतशक्तिकाः सन्त ऊर्व मितस्ततो विप्रसरन्ति, सत: 'उदीरयन्ति' अन्यान् वातान् जलमपि चोन्-प्रायल्येन प्रेरयन्ति, त त देशकालोचितं मन्दं तीन मध्यम वा भावं परिणामं 'परिणमन्ति' धातूनामनेकार्थत्वात् प्रपद्यन्ते । 'जया ण तेसिं खड़ापायालाण'मित्यादि सुगर्म भावितत्वात् । 'तया णमित्यादि, तदा णमिति वाक्यालकारे 'तद्' उदकम् 'उन्नामिजतें' 'उन्नाम्यते अन्येऽपिच पातालकलशाः शुद्धारारमंस्थिता कपणे । अत शतानि चतुरशीतीनि सप्त सहसाणि च सर्वेऽपि ॥ १॥ पाताखानी विभागाः सर्वेषामपि तात्रयस्त्रयो विशेषाः । अधस्तनमागे दायुः, मध्ये वायुध उदकं च॥२॥ उपरितनभागे उदकं भणितं, प्रथमद्वितीययोः वायुः संक्षुभित । ऊई। वामयति (निकाश यति) उदकं परिवर्द्धते जलनिधिः शुभितः॥१॥ दीप अनुक्रम २०२] 3c जी०५२ ~161
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy