SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१५६] दीप अनुक्रम [२०२] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], ------ उद्देशक: [ ( द्वीप - समुद्र )], • मूलं [१५६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ३०६ ॥ Jako परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तयथा - 'काले' इत्यादि, वडवामुखे काल: केयूपे महाकाल: यूपे बेलम्बः ईश्वरे प्रभअनः ॥ 'तेसि ण'मित्यादि तेषां महापातालकलशानां प्रत्येकं प्रत्येकं त्रयविभागाः प्रज्ञताः, तद्यथा - अधस्तनविभागो मध्यमविभाग उपरितनविभागः ॥ 'ते पण 'मित्यादि, ते प्रयोऽपि त्रिभागास्त्रयविशद् योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि योजनात्रिभागं च वाहस्येन प्रशप्ताः । तत्र चतुर्ष्वपि पातालकलशेषु अधस्तनेषु त्रिभागेषु बातकायः संतिष्ठति, मध्यमेषु त्रिभागेषु वायुकायोउप्कायच, उपरितनेषु त्रिभागेष्वष्काय एव 'अदुत्तरं च णमित्यादि, अथान्यद् गौतम लवणसमुद्रे 'तस्थ तत्थ देसे तहिं तहिं "" इति तेषां पातालकलशानामन्तरेषु तत्र २ देशे तस्य २ देशस्य तत्र २ प्रदेशे हार जरसंस्थानसंस्थिताः बुद्धाः पातालकलशाः प्र शप्ताः, ते क्षुद्धाः पातालकलशा एकमेकं योजनसहस्रमुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहस्रं विष्कम्भेन उपरि मुखमूले एकैकं योजनशतं विष्कम्भेन || 'तेसि ण'मित्यादि तेषां शुकपातालकलशानां कुड्याः सर्वत्र समा दश दश योजनानि बाहल्यतः उक्तञ्च – “जोयणसयविच्छिण्णा मूले उबरि दस सयाणि मज्झमि । ओगाढा य सहस्वं दसजोयणिया य से कुड्डा || १ ||" "सब्बवइरामया' इत्यादि प्राग्वद् यावत् 'फासपज्जवेहिं असासया' इति प्रत्येकं २ तेऽर्द्धपस्योपमस्थितिकाभि देवताभिः परिगृहीताः ॥ 'तेसि ण' मित्यादि तेषां कपाताल कलशानां प्रत्येकं २ त्रयस्त्रिभागाः प्रज्ञप्ताः, तद्यथा-अधस्तन विभागो मध्यमस्त्रिभाग उपरितनविभागः । 'ते ण'मित्यादि, ते त्रिभागाः प्रत्येकं त्रीणि योजनशतानि 'त्रयस्त्रिंशानि' त्रयस्त्रिंशदधिकानि योजनत्रिभागं च बाहुल्येन प्रशप्ताः, तत्र सर्वेषामपि क्षुल्लकपातालकलशानामधस्तनेषु त्रिभागेषु वायुकायः संतिष्ठति, मध्येषु त्रिभागेषु वायुकायोऽष्कायश्च, उपरितनेषु त्रिभागेष्वष्कायः संतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसङ्ख्यया सप्त पातालकलशसहस्राणि ३ प्रतिपत्तौ लवणे बेलावृद्धिः उद्देशः २ सू० १५६ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम् ~ 160~ ॥ २०६ ॥ resyw
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy