________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५६]
SC+
महापायालाणं कुहा सव्यस्थ समा दसजोयणसतबाहल्ला पण्णत्ता सब्ववारामया अच्छा जाव पडिरूवा ॥ तत्थ णं बहवे जीवा पोग्गला य अवकमंति विउक्कमति चयंति उवचयंति सासया णं ते कुड्डा दबट्टयाए वण्णपज्जवेहिं असासया ॥ तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओबमद्वितीया परिवसंति, तंजहा-काले महाकाले बेलंबे पभंजणे ॥तेसि णं महापायालाणं तओ तिभागा पणत्ता, तंजहा-हेडिल्ले तिभागे मज्झिल्ले तिभागे उपरिमे तिभागे ॥ तेणं तिभागा तेत्तीस जोयणसहस्सा तिषिण य तेत्तीसं जोयणसतं जोयणतिभागं च बाहल्लेणं । तत्व ण जे से हेडिल्ले तिभागे एत्थ णं वाउकाओ संचिट्ठति, तत्थ णं जे से मझिल्ले तिभागे एत्थ णं बाउकाए य आउकाए य संचिट्ठति, तत्थ णं जे से उवरिल्ले तिभागे एत्थ णं आउकाए संचिदृति, अदुत्तरं च णं गोयमा! लवणसमुद्दे तत्थ २ देसे बहवे खुड्डालिंजरसंठाणसंठिया खुरपायालकलसा पणत्ता, ते णं खुड्डा पाताला एगमेगं जोयणसहस्सं उब्वेहेणं मूले एगमेगं जोयणसतं विक्वंभेणं मजझे एगपदेसियाए सेढिए एगमेग जोयणसहस्सं विक्खंभेणं उपि महमूले एगमेगं जोयणसतं विक्खंभेणं । तेसिणं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोयणाई थाहल्लेणं पण्णत्ता सव्ववइरामया अच्छा जाव पडिरूवा। तत्थ णं बहवे जीवा पोग्गला य जाव असासयावि, पत्तेयं र अपलिओवमहितीताहिं देवताहिं परिग्गहिया ॥ तेसि णं खुड़गपाता
दीप अनुक्रम २०२]
ESCSCACANCocksCACA
SCSCRECONSCIAC-CE
~157.