SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१५६ ] दीप अनुक्रम [२०२] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], ------- उद्देशक: [ ( द्वीप - समुद्र)], • मूलं [१५६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ३०५ ॥ लाणं ततो तिभागा प०, तंजा - हेडिले तिभागे मज्झिल्ले तिभागे उचरिल्ले तिभागे, ते णं तिभागा निणि तेती से जोयणसते जोयणतिभागं च बाहल्लेणं पण्णत्ते । तत्थ णं जे से हेडिल्ले तिभागे rashiओ मल्ले तिभागे वाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुत्र्यावरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ट य चुलसीता पातालसता भवतीति मक्खाया ॥ तेसि णं महापायालाणं खडगपायालाण य हेहिममज्झिमल्लेसु तिभागेसु बहवे ओराला वाया संसेति संमुच्छिमति एयंति चलति कंपंति खुम्भंति घर्हति फेदति तं तं भावं परिणमंति तया णं से उदर उष्णामिजति, जया णं तेसिं महापापालाणं खुड्डागपायालाण व हेडिलमज्झि हेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तया णं से उदर नो उन्नामिज्जह अंतरावि य णं ते वायं उदीरेंति अंतरावि य णं से उदगे उण्णामिज्जइ अंतरावि य ते वाया नो उदीरंति अंतरावि यणं से उदगे णो उष्णाभिज्जर, एवं खलु गोयमा! लवणसमुद्दे चाउद्दसमुfaggo मासिणी अइरेगं २ बहुति वा हायति वा ।। (सू० १५६ ) 'कम्हाणं भंते!' इत्यादि, कस्माद्रवन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु तिथिषु, अत्रोदिष्टा - अमावास्या पौर्णमासी प्रतीता, पूर्णो मासो यस्यां सा पौर्णमासी, 'प्रज्ञादित्वात्स्वार्थेऽण' अन्ये तु व्याचक्षते पूर्णो माः चन्द्रमा अस्यामिति पौर्णमासी, अणू तथैव, प्राकृतत्वाथ मूत्रे 'पुण्णमासिणी'ति पाठः, 'अइरेगं अगं' अतिशयेन अतिशयेन वर्द्धते हीयते वा ?, भगवानाह गौतम ३ प्रतिपत्ती लवणे बेलावृद्धिः उद्देशः २ सू० १५६ For P&Praise Cnly अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '२' अत्र २ इति निरर्थकम् ~ 158~ ॥ ३०५ ॥
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy