________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
28-%-9
प्रत सूत्रांक [१५५]
दीप अनुक्रम [२०१]
श्रीजीवा
कामेव कारण मा उद्गेण विधातो भवउ इति, जंबूसूरपन्नत्तीए चेव भणियं-लवणमि उ जोइसिया उढुलेसा हवंति नायब्वा । तेण प्रतिपत्ता जीवाभि०
परं जोइसिया अहलेसागा मुणेयव्या ॥१॥" तंपि उद्गमालावभासणस्थमेव लोगठिई एसा" इति । तथा द्वादशं नक्षत्रशतं एवं-16 लवणे मलयगि
चत्वारो हि लवणसमुद्रे शशिनः, एकैकस्य च शशिन: परिवारेऽष्टाविंशतिनक्षत्राणि, ततोऽष्टाविंशतेश्चतुभिर्गुणने भवति द्वादशोत्तरं वेलावृद्धिः रीयावृत्तिः शतमिति । त्रीणि द्विपञ्चाशदधिकानि महामहशतानि, एकैकस्य शशिनः परिबारेऽष्टाशीतेहाणां भावात् , द्वे शतसहस्रे सप्तषष्टिः 18| उद्देशः२
| सहस्राणि नव शतानि तारागणकोटीकोटीनाम् २६७९००००००००००००००००, उक्तञ्च-चत्तारि चेव चंदा चत्तारि य सू- सू०१५६ ॥३०४॥
रिया लवणतोए । बारं नक्खत्तसर्थ गहाण तिन्नेव बावन्ना ॥ १॥ दो चेव सयसहस्सा सत्तट्ठी खलु भवे सहस्सा य । नव य सया* ४ालवणजले तारागणकोडिकोडीण ॥ २॥" इह लवणसमुद्रे चतुर्दश्यादिषु तिथिषु नदीमुखानामापूरण तो जलमतिरेकेण प्रवर्द्धमानगु-| पलक्ष्यते तत्र कारणं पिपूच्छिपुरिदमाह
कम्हा णं भंते! लवणसमुद्दे चाउद्दसहमुद्दिष्टपुषिणमासिणीसु अतिरेगं २ वहुति वा हायति वा?, गोयमा! जंबुद्दीवस्स दीवस्स चउद्दिसि बाहिरिल्लाओ वेइयंताओ लवणसमुई पंचाणउति २ जोयणसहस्साई ओगाहित्ता एस्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाला पण्णत्ता, तंजहा-वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उब्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मजसे एगपदेसियाए सेढीए एगमेगं जोयणसतसहस्सं विक्खंभेणं उवरि मुहमूले दस जोयणसहस्साई विखंभेणं । तेसि णं
भत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~156~