________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
20
प्रत सूत्रांक [१५५]
%*%25%
है व्यवस्थितत्वात् , उक्तं च सूर्यप्रज्ञप्ती-"जया गं लवणसमुद्दे दाहिजड़े दिवसे भवइ तया गं उत्तरडेवि दिवसे हबइ, जया णं उत्तकरडे दिवसे हवइ तया पं लवणसमुहे पुरस्थिमपञ्चस्थिमेणं राई भवइ, एवं जहा जंबूडीवे दीवे तहेव" तथा "जया णं धायईसंडे दीवे दादाहिणड़े दिवसे भवइ तया गं उत्तरडेवि, जया णं उत्तरड़े दिवसे हवद तथा ण धायइसंडे दीवे मंदराणं पञ्चयाणं पुरथिमपञ्च
थिमेणं राई हवइ, एवं जहा जंयूडीवे दीवे तहेव, कालोए जहा लवणे तहेव" तथा "जया णं अम्भितरपुक्खरखे दाहिणड़े दिवसे | भवह तयाणं उत्तरड़े दिवसे हवइ, जया णं उत्तरड़े दिवसे हवइ तया णं अभितरड़े मंदराणं पत्रयाण पुरस्थिमपञ्चस्थिमेणं राई हवइ, सेसं जहा जपूरीवे सहेच" आह-लवणसमुद्रे पोडश योजनसहरप्रमाणा शिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे। चारं चरतां न गतिव्याघातः , उच्यते, इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यरूपस्फटिकमयानि, यानि पुनर्लवणसमुद्रे ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्यादुदकरकाटनस्वभावस्फटिकमयानि, तथा | चोक्तं सूर्यप्रज्ञप्तिनियुक्तो-"जोइसियविमाणाई सवाई हवंति फलिहमइयाई । दगफालियामया पुण लवणे जे जोइसविमाणा ॥१॥" ततो न तेषामुदकमध्ये चार चरतामुदकेन व्यापातः, अन्यच्च शेषद्वीपसमुद्रेषु चन्द्रसूर्यविमानान्यधोलेश्याकानि यानि पुनर्लवणसमुद्रे तानि तथाजगत्स्वाभाव्यादूज़लेश्याकानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशो भवति, अयं चार्थः प्रायो बहूनामप्रतीत इति । | संवादार्थमेतदर्थप्रतिपादको जिनभद्रगणिक्षमाश्रमणविरचितो विशेषणवतीप्रन्ध उपदयते-सोलससाहसियाए सिहाए कहं जो-18 इसियविधातो न भवति ?, तत्थ भन्नइ-जेण सूरपन्नत्तीए भणियं-"जोइसियविमाणाई सब्वाई हबंति फलिहमइयाई । दगफालिया। मया पुण लवणे जे जोइसविमाणा ॥ २॥" जं सन्नदीवसमुद्देसु फालियामयाई लवणसमुद्दे चेव केवलं दगफालियामयाई तत्थ इद-|
395%%-94544%A4-%250
दीप अनुक्रम [२०१]
%
~155