________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], --------------------- मूलं [१५३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५३]
श्रीजीवाजीवामिल मलचगिरीयावृत्तिः ॥३०॥
गाथा:
वा ३ वो सूरिया सविसु वा ३ छप्पन नषता जोगं जोएंसु बा ३ छायत्तरं गहसतं चार
प्रतिपत्ती यरिंस वा ३-एग व सतसहस्सं तेतीसंमन्टु अवे सहस्साई। णव व सया पक्षासा तारागणा
18 जम्बूद्वीपकोडकोठीणं ॥१॥ सोभिसुबा सोमंति या सोनिस्संति वा ।। (ख० १५३)
चन्द्रसूर्याI 'जंबूहीये भंते ! दी। इलादि सुगर्म, नवरं पदप भ्वाशनझनागि एकैकल्य शशिनः परिवारेऽष्टाविंशतिनक्षत्राणां भावा धिकार पटसनतं प्रहशतमकैकं शशिनं प्रत्याशी पहाणां भावान , तकस्य शशिनः परिवार तारागणपरिमाणं पट्पष्टिः सहस्राणि नव श-4उद्देशः२ तानि पञ्चतनत्यधिकानि कोटी कोटीना, वक्ष्यति च-'छावद्विसहस्साई नव चेव सयाई पंचसवराई। एगससीपरिवारो तारागण- सू०१५३ कोडिकोडीणं ।। १॥" (६६९७५) जम्दीपे च द्वौ शशिनौ तदेतद् द्वाभ्यां गुण्यते ततः सूत्रोक्त परिमाणं भवति-एकं शतसहने त्रयविंशत्सहस्राणि नब शतानि पश्चाशदधिकानि कोटीकोटीनामिति । तदेवमुक्तो जम्बूद्वीपः, सम्पति लवणसमुद्रं विवक्षुरिदमाह
जंबूद्दीवं णाम दीवं लवणे णामं समुद्दे बट्टे चलयागारसंठाणसंठिते सव्यतो समंता संपरिक्खित्ता णं चिट्ठति ॥ लवणे णं भंते! समुद्दे कि समचकवालसंठिते विसमचकवालसंठिते?, गोयमा! समचकवालसंठिए नो विसमचकवालसंठिए ॥ लवणे णं भंते! समुद्र केवतियं चकबालविक्खंभेणं? केवतियं परिक्खेवेणं पण्णते?, गोयमा! लवणे णं समुदे दो जोयणसतसहस्साई चक्कचालविखंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साह सयमेगोणचत्तालीसे किंचिविसेसाहिए लवणोदधिणो चकवालपरिक्खेवेणं । से णं एकाए पजमवरयेदियाए एगेण य
दीप अनुक्रम [१९५-१९७]
SAR
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् अथ लवणसमुद्राधिकारः आरभ्यते
~148~