SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------- मूलं [१५४] + गाथा पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: -- प्रत सूत्रांक [१५४] - - - गाथा वणसंडेणं सब्बतो समंता संपरिक्खित्ते चिट्ठह, दोपहवि चण्णओ। सा णं पउमवर अद्धजोयर्ण उहूं पंचधणुसयविवभेणं लवणसमुहसमियपरिक्वेवेणं, सेसं तहेव । से पां वणसंडे देसूगाई दो जोयणाई जाव विहरह।। लवणस्स णं भंते! समुहस्स कति दारा पण्णता?, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजये बेजयंते जयंते अपराजिते । कहि णं भंते! लवणसमुइस्स विजए णामं दारे पपणत्ते?, गोयमा! लवणसमुहस्स पुरस्थिमपेरते धायइखंडस्स दीवस्स पुरस्थिमद्धस्स पञ्चस्थिमेणं सीओदाए महानदीए उपि एत्थ णं लवणस्स समुदस्स विजए णाम दारे पण्णसे अट्ठ जोयणाई उहुं उच्चत्तेणं चत्तारि जोयणाई विक्खंभेणं, एवं तं चेव सय्वं जहा जंबुद्दीवस्स विजयस्सरिसेवि (दारसरिसमेयंपि) रायहाणी पुरथिमेणं अपणंमि लवणसमुहे। कहि भंते ! लवणसमुहे बेजयंते नाम दारे पण्णते?, गोयमा! लवणसमुद्दे दाहिणपरंते धातइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चेव सब्वं । एवं जयंतेवि, णवरि सीयाए महाणदीए उपि भाणियब्वे । एवं अपराजितेवि, णवरं दिसीभागो भाणियब्बो ॥ लवणस्स णं भंते । समुदस्स दारस्स घ २ एस णं केवतिय अवाधाए अंतरे पण्णसे ?, गोयमा!-'तिपणेव सतसह स्सा पंचाणउतिं भवे सहस्साई। दो जोयणसत असिता कोसं वारंतरे लवणे ॥१॥' जाव यथा अनेकेषु स्थानेष्वत्र मूलटीकापाठयोवैषम्यं तथान कचित् आदर्श चतुर्णामपि द्वाराणां सामम्येण वर्णनं दृश्यते मूले, न च ढीकानुसारी प्रागुतं च तदित्युपेक्षितं. दीप अनुक्रम [१९८-२००] जी०५१ JEleman inteAN ~149~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy