________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५२]
गाथा:
सर्वकालमवस्थिता शाश्वतत्वात् ११, 'नित्यमंडिता' सदा भूषणभूषितत्वात् १२ । 'सुदसणाए' इत्यादि तान्येतानि सुदर्शनाया ४ जन्या द्वादश नामधेयानि ॥ सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपृच्छिपुरिदमाह-'से केणढणं भंते! इत्यादि प्रतीतं, निर्वचनमाह-'गोयमे त्यादि सुगम, नवरम् 'अणाढिए नामं देवें' इति, अनाहता:-अनादरक्रियाविषयीकृताः शेषा जम्बूदीपगता | देवा येनात्मनोऽत्यद्भुतं महर्द्धिकलमीक्षमाणेन सोऽनाहतः, सकलनिर्वचनभावार्थश्चायं-परमादेवं महर्द्धि को नाहतनामा देवस्तत्र परिवसति ततस्तस्य समस्ताऽपि स्फानिः तत्र कृताबासेति सा सुदर्शनाइनाहता, राजधानीवक्तव्यताऽपि प्राग्बतकव्या, तदेवं वस्मादे
रूपया जम्बोपलक्षित एप द्वीपस्तस्माजम्बुद्धीप इत्युस्यते. अथवेदं जम्बुद्धीपशब्दप्रवृत्तिनिमित्तमिति दर्शयति-'अदुत्तरं च ण'-10 मित्यादि, अथान्यन् जम्बूद्वीपशब्दप्रवृत्तिकारणमिति गम्यते. गौतम! जम्बुद्वीपे द्वीपे उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य | तत्र तत्र प्रदेशे वहयो जम्बृवृक्षा जम्बनानि जम्वृषण्डा:. इहैकजातीयवृक्षसमुदायो वनं. अनेकजातीयवृक्षसमूहो वनपण्डः, केवलं
प्रधानेन व्यपदेश इति अम्बवनं जम्बृपण्ड इति भेदेनोपार्ग. निचकुसुमिया इत्यादि विशेषणकदम्वकं प्राग्वत् , तत एप द्वीपो जम्बूहाद्वीपः, तथा चाह-से एएणट्टेण'मित्यादि । सम्प्रति जम्बूद्वीपगतचन्द्रादिसत्यापरिज्ञानार्थमाह
जंबहीवे णं भंते ! दीवे कति चंद्रा पभासिंसु चा पभासंदिवा पभासिस्संनिया? कति भूरिया तर्विसु वा नरति वा तविरूनिवा? कति नक्वता जोयं जोयंस वा जोति वा जोएस्संनि वा? कति महरगहा चार चरिंसुवा चरिंति वा चरिस्संति वा? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोनिया सोदेस्संसिवा?. गोयसा! जंबूहीवेणं दीवे दो चंदा पभासिसु
दीप
अनुक्रम [१९०-१९४]
~147