________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५२]
गाथा:
श्रीजीवा- सिद्धायतनानि पूर्ववद्वाच्यानि, उक्ता- अगुसहकूडसरिसा सवे जवूनयामया भणिया । तेसुवरि जिणभवणा कोसपमाणा परम- प्रतिपत्ती जीवाभिम रम्मा ॥१॥" 'जंबूए णमित्यादि, जलवा: सुदर्शनाया द्वादश नामधेयानि प्रज्ञापानि, तयथा-'सुदंसणे'त्यादि, शोभनं दर्शनं- जम्बूवृक्षामलयगि- दृश्यमानता यस्या नयनमनोहारिवान् सा सुदर्शना १, यथा च तस्याः शोभनदर्शनं तथाऽये स्वयमेव सूत्रकृद् भावयिष्यति, 'अ-18धिकारः रीयावृत्तिः मोहा य इति मोघं-निष्फलं न मोधा अमोवा अनिष्फला इत्यर्थः, तथाहि-सा स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्य-18| उद्देशः२
मुपजनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात् , ततोऽनिष्कलेति २. 'सुप्पबुद्धा' इति सुपु-अतिशयेन प्रबुद्धेव प्रबुद्धासू०१५२ ॥२९९॥
मणिकनकरत्रामा निरन्तरं सर्वतश्चाकचिक्येन सर्वकालमुन्निद्रेति भावः ३, 'जसोहरा' इति यशः सकलभुवनण्यापि धरतीति | यशोधरा लिहादित्वादच्, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जम्बोपलक्षितस्ततो भवति यथोकं यशोधारिसमस्या: ४, 'सुभद्दा य' इति शोभनं भई-कल्याणं यस्याः सा सुभद्रा, सकल कालं कल्याणभागिनीत्यर्थः, न हि तस्याः कदाचिरप्युपद्रवाः संभवन्ति, महडिकेनाधिष्ठितत्वात् ५. 'विसाला य' इति विशाला-विस्तीर्णा आयामविष्कम्भाभ्यामुचैरत्वेन चाष्टयोजनप्रमाणत्वात् ६, 'सुजाया' इति शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणिकन करबमूलद्रव्यतया जन्मदोपरहितेति भावः ७, 'सुमणा इय' इति शोभनं मनो यस्याः सकाशाद् भवति सा सुगनाः, भवति हि तां पश्यतां महर्द्धिकानां मनः शोभनमतिरमणीयत्वात् ८, 'विदेहर्जबू' इति, विदेहेपु जम्बूर्विदेह जम्बूर्विदेहान्तर्गनोत्तरकुमकृतनिवासत्वात् ९, 'सोमणसा' इति सौमनस्य हेतुत्वान् सौमनस्या, नहि तां पश्यतः कस्यापि मनो दुष्टं भवति, केवलं तां दृष्ट्वा प्रीतमनास्तां सदाधिष्ठातारं च प्रशंसतीति १०, 'नियता' इति नियता
१ भी प्रापभास्टमरणाः सर्ने जम्पगदमया भणिताः । तेषामुपरि जिनभवनानि कोशप्रमाणानि परमरम्याति ॥ १॥
9-7-56*
दीप
-2-
अनुक्रम [१९०-१९४]
-
॥२२
2
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~146~