SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: C R प्रत सूत्रांक [१५२] गाथा: लिणा, उपपला उप्पलुजला ॥ १ ॥ भिंगा भिंगनिभा चेव, अंजणा कजलप्पभा । सिरिकता सिरिचंदा, सिरिनिलया व सिरिम-13/ | हिया ॥ २॥" 'जंबूए णमित्यादि, जम्बा: सुदर्शनायाः पूर्व दिग्भाविनो भवनस्योत्तरतः उत्तरपूर्व दिग्भाविनः प्रासादावतंसकस्य दक्षिणतोऽत्र महानेक: कूटः प्रज्ञप्तः, अष्टौ वोजनान्यूई मुस्त्वेन, मूलेऽष्टी योजनानि विष्कम्भेन मध्ये षड् योजनानि उपरि चत्वारि | योजनानि, मूले सातिरेकाणि पाविंशतियोजनानि परिक्षेपत: मध्ये सातिरेकाण्यष्टादश योजनानि उपरि सातिरेकाणि द्वादश यो-16 जनानि परिक्षेपतः, तथा सति मूले विस्तीणों मध्ये सङ्क्षिप्त उपरि तनुकोऽत एवं गोपुच्छसंस्थानसंस्थित: सर्वासना जम्बूनदमयः, अच्छे जाव पडिरूवें' इति प्राग्वन , स च कूट एकया पद्मवरवेदिकया एकेन वनपण्डेन सर्वतः समन्तात् परिक्षिप्तः, पद्मवरवेदिकावनपण्डवर्णनं प्राग्वत् । 'तस्स ण'मियादि, तस्स कूटस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च से जहानामए आलिंगपुक्खरह वा' इत्यादि पूर्ववत्ताबदक्तव्यो यावत्तृणानां मणीनां च शब्दवर्णनम् ।। 'तस्स ण'मित्यादि, तस्य बहुसमरमणीयस्य भूमिमा गस्य बहुमध्यदेशभागेऽत्र महदेकं सिद्धायतनं प्रज्ञप्तं, तच्च जम्यूसुदर्शनोपरिबिडिमासिद्धायतनसदृशं वक्तव्यं यावदृष्टोत्तर शतं धूपकडच्छुकानामिति । एवं जम्भवाः सुदर्शनाया: पूर्वस्य भवनस्य दक्षिणतो दक्षिणपश्चिमत्व प्रासादावतंसकस्योत्तरतः, तथा दाक्षिणात्यस्य भवनस्य पूर्वतो दक्षिणपूर्वस्य प्रासादावतंसकस्य पश्चिमदिशि, तथा दाक्षिणात्यस्य भवनस्य परतो दक्षिणपश्चिमस्य प्रासादावतंसकस्य पू-| तः, तथा पाश्चात्यस भवनस्य पूर्वतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा पश्चिमस्य भवनस्योत्तरत उत्तरपश्चिम प्रासा-] | दावतंसकस्य दक्षिणतः, तथोत्तरस्य भवनस्य पश्चिमायामुत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वतः, तथोत्तरसा भवनस्य पूर्वत उत्तरपू-| | वैस्य प्रासादावतंसफापरत: प्रत्येकमेकैकः कूटः पूषोकपमा णो वक्तव्यः, तेषां च कूटानामुपरि प्रत्येकमेकैक सिद्धायतन, तानि च दीप अनुक्रम [१९०-१९४] S CACACACADCASCANCE SCAM JaEconneKI ~145
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy