________________
आगम (१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], --------------------उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१५२] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
-
प्रत सूत्रांक [१५२]
d
-
-
%
गाथा:
-
भवणे पण्णत्ते, पुरथिमिल्ले भवणसरिसे भाणियध्वे जाच सयणिज्ज, एवं दाहिणेणं पचत्थिमेणं उत्तरेणं ॥ जंबूए णं सुदसणाए उत्तरपुरथिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता चसारि गंदापुक्खरिणीओ पपणत्ता, तंजहा-पउमा पउमप्पभा चेव कुमुदा कुमुपप्पमा । ताओणं गंदाओ पुक्खरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाई उब्वेहेर्ण अच्छाओ सहाओ लपहाओ घट्ठाओ महाओ णिप्पकाओ णीरयाओ जाव पडिरूवाओ वपणओ भाणियचो जाय तोरणति ॥ तासि णं गांदापुक्खरिणीर्ण बहुमज्नदेसभाए एस्थ णं पासायवसए पण्णसे कोसप्पमाणे अद्धकोसं विकावंभो सो चेव सो वण्णओ जाय सीहासणं सपरिवारं । एवं दक्षिणपुरथिमेणवि एण्णास जोयणा चत्तारि गंदापक्वरिणीओ उप्पलगुम्मा नलिणा उप्पला उप्पलबरला तं चेव पमाणं तहेव पासायवडेंसगो तप्पमाणो । एवं दक्षिणपञ्चस्थिमेणवि पण्णासं जोयणाणं परं-भिंगा भिंगणिभा चेव अंजणा कजलप्पभा, सेसं तं चेव । जंबूए णं मुर्दसणाए उत्तरपुरस्थिमे पढम वणसंड पण्णासं जोयणाई ओगाहित्ता एल्थ णं चत्तारि गंदाओ पुक्वरिणीओ पण्णसाओत-सिरिकना सिरिमहिया सिरिचंदा चेव तह य सिरिणिलया। तं चेव पमाणं तहेव पासायडिंसओ। जबए णं सदसणाए पुरथिमिल्लस्स भवणस्स उत्सरेणं उत्सरपुरथिमेणं पासायवडेंसगस्स दाहिणणं एस्थ णं एने महंकडे पणसे अह जोषणाई उई उच्चसेणं
4-5
दीप
COCK.SAKSCRASHNA
अनुक्रम [१९०-१९४]
%-9-%
8
%
new
*50-
k*
~139~