SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५२] श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ला प्रतिपत्ती जम्बूवृक्षाधिकारः उद्देशः२ सू०१५२ ॥२९५॥ गाथा: क्खंभा मणिपेढिया पंचधणुसतिया देवच्छंदओ पंचधणुसतविक्खंभो सातिरेगपंचधणुसउच्चत्ते । तत्थ णं देवच्छंदए अट्ठसयं जिणपडिमाणं जिणुस्सेधप्पमाणाणं, एवं सव्वा सिद्धायतणवत्तव्वया भाणियब्वा जाव धूवकटुच्छया उत्तिमागारा सोलसविधेहि रयणेहिं उवेग चेव जंबू णं सुदंसणा मूले वारसहिं पचमवरवेदियाहिं सवतो समंता संपरिक्खिता, ताओ णं पउमवरवेतियाओ अद्धजोयणं उर्ख उच्चसेणं पंचधणुमताई विखंभेणं वपणओ। जंबू सुदंसणा अपणेणं अट्ठसतेणं जंबूर्ण तयडुचत्तप्पमाणमेसेणं सचतो समंता संपरिक्खित्ता ॥ ताओ णं जंबूओ चसारि जोयणाई उई उच्चत्तेणं कोसं चोव्वेधेणं जोयणं ग्बंधो कोसं विकावंभेणं तिषिण जोयणाई चिडिमा बहुमज्झदेसभाए चत्तारि जोयणाई विश्वंभेणं सातिरेगाईचत्तारि जोयणाई सव्वग्गेणं वहरामयमूला सो चेव चेनियमक्खवष्णओ ॥ जंबएणं सुदसणाए अवरुत्तरेणं उत्सरेणं उत्तरपुरस्थिमेणं एस्थणं अणाद्वियस्स चउपहं सामाणियसाहस्सीणं चसारि जंबूसाहस्सीओ पपणत्ताओ, जंजूए सुदंसणारा पुरथिमेणं एस्थ णं अणाढियरस देवस्स चउपहं अग्गमहिसीणं चत्तारि जंबूओ पण्णसाओ, एवं परिवारो सम्बो णायव्यो जंजूए जाय आयरक्खाणं ॥ जंबू णं सुदंसणा तिहिं जोयणसतेहिं वणसंडेहिं सवतो समंता संपरिक्खिसा, तंजहा-पटमेणं दोघेणं तबेणं । जंबूण सुदंसणाए पुरस्थिमेणं परमं वणसंह पपणास जोयणाई ओगाहिता एस्थ णं एगे मह दीप ram अनुक्रम [१९०-१९४] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~138~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy