SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५२] श्रीजीवाजीवाभि० मलयगि-८ प्रतिपत्ती जम्वृवृक्षाप्राधिकार उद्देशः२ सू०१५२ रीयावृत्तिः । १२९६ ॥ गाथा: मूले बारस जोयणाई विक्खंभेणं मज्झे अढ जोयणाई आयामविक्रखंभेणं उवरिं चत्तारि जोय. णाई आयामविक्खंभेणं मूले सातिरेगाई सत्सतीसं जोयणाई परिक्खेवेणं मज्झे सातिरेगाई पणुवीसं जोयणाई परिक्खेवेणं उपरि सातिरेगाई यारस जोयणाई परिक्खेवेणं मूले विच्छिन्ने मजो संखिसे पपि तणुए गोपुच्छसंठाणसंठिए सबजंबूणयामए अच्छे जाव पडिस्वे, सेणं एगाए पउमवरवेइयाए एगेणं वणसंडेणं सब्बतो समंता संपरिक्खित्ते दोण्हषि वण्णओ ॥ तस्स णं कूडस्स उपरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव आसयंति०॥ तस्स णं बहसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एगं सिद्वायतणं कोसप्पमाणं सव्या सिद्वायतणवत्तब्वया । जंबूए णं सुदंसणाए पुरस्थिमस्स भवणस्स दाहिणणं दाहिणपुरस्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे पण्णत्ते तं चेव पमाणं सिद्धायतणं च । जंबूए णं सुदसणाए दाहिणिल्लस्स भवण पुरथिमेणं दाहिणपुरस्थिमस्स पासायव.सगस्स पचस्थिमेणं एत्थ णं एगे महं कडे पणते, दाहिणस्स भवणस्स परतो दाहिणपत्धिमिल्लस्स पासायवडिंसगस्स पुरस्थिमेणं एस्थ णं एगे महं कूडे जंबूतो पञ्चस्थिमिल्लस्स भवणस्स दाहिणेणं दाहिणपञ्चथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे प० तं चैव पमाणं सिद्धायतणं च, जंबूए पचत्थिमभवणउत्तरेणं उत्तरपचस्थिमस्स पासायवसगस्स दाहिणेणं एस्थ णं एगे महं दीप अनुक्रम [१९०-१९४] 1 ॥२९॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~140
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy