SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५०] दीप ण मित्यादि । काचनिकाच राजधान्यो यमिकाराजधानीबद् वक्तव्याः ।। 'कहिणं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उतरकुरुपु कुरुपु उत्तरकुरुझ्दो नाम इदः प्रज्ञप्तः?, भगवानाह-गौतम! नीलबत्तो हृदस्य दाक्षिणात्याञ्चरमपर्यन्तादष्टौ 'चतुर्विंशानि' चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च योजनस्य सप्तभागान् अबाधया कृवेति गम्यते शीताया महानद्या बहुमथ्यदेशभागे अत्रोत्तरकुरुनामा इदः प्रज्ञमः, यथैव प्राग् नीलवतो इदस्यायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यतोका तथैवेहाप्यन्यूनातिरिक्ता वक्तव्या ॥ नामकरणं पिपूच्छिपुरिदमाह'से केणछेणं भंते!' इत्यादि प्राग्वन्नवरमुत्पलादीनि यस्माद् 'उत्तरकुरुहूदप्रभाणि' उत्तरकुरुहदाकाराणि तेन तानि तदाकारयोगात् उत्तरकुरुनामा च तत्र देवः परिवसति तेन तद्योगाद् इदोऽप्युत्तरकुरुः, न चैवमितरेतराश्रयदोपप्रसङ्गः, उभयेषामपि नानामनादिकालं तथा प्रवृत्ते:, एवमन्यत्रापि निदोषता भावनीया, उत्तरकुरुनामा च तत्र देवः परिवसति, तद्वक्तव्यता च नीलबन्नागकुमारवद्वक्तव्या, ततोऽप्यसावुत्तरकुरुरिति, राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राम्वत् ॥ चन्द्र-हदवकव्यतामाह-'कहि णं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! उत्तरकुरुइदस्य दाक्षिणात्यामरमान्तादर्वाग् दक्षिणस्या दिशि अष्टौ चतुर्विंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यावाधया कृलेति शेषः शीवाया महानद्या बहुमध्यदेशभागे 'अत्र' अस्मिन्नवकाशे उत्तरकुरुपु कुरुषु चन्द्रहदो नाम इदः प्रज्ञप्तः, अस्यापि नीलबहदस्येवायामविष्कम्भोद्वेषपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि 'चन्द्रहदप्रभाणि' चन्द्रहदाकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसत्ति तस्माञ्चन्द्रहदाभोत्पलादियो अनुक्रम [१८९] ~131
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy