________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
[१५०]
॥२९२॥
-0-50
दीप अनुक्रम [१८९]
गाच्चन्द्रदेवस्वामिकखान चन्दजद इति. चन्द्राराजधानीवक्तव्यता का भानपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ।। साम्प्र-18 प्रतिपत्तो तमैरावतहरवक्तव्यतामाह-कहिण भंते' इत्यादि प्रअसूत्र पाठसिद्ध, निर्वचनमाह-गौतम! चन्द्र हृदस्य दाक्षिणात्यापरमान्ताद-18| काञ्चनपबांग दक्षिणस्यां दिशि अष्टौ चतुर्विंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्थावाधया कृत्वे ति शेषः शीताया महानया वंताधि बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे ऐरावतहदो नाम हदः प्रज्ञप्तः, अस्यापि नीलवन्नाम्रो हपस्येवायामविष्कम्भादियतव्यता परिक्षेप-18
उद्देशा२ पर्यवसाना बक्तव्या, अन्वर्धसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि ऐरावतहदप्रभाणि, ऐरावतो नाम हस्ती तद्वर्णानि च ऐरावतश्च है। सू०१५० नामा तत्र देवः परिवसति तेन ऐरावतहद इति, ऐरावताराजधानी विजयराजधानीवन् काञ्चनकपर्वतवक्तव्यतापर्यवसाना तथैव ।। अधुना माल्यवनामहदबक्तव्यतामाह-कहि णं भंते' इत्यादि सुगर्म, भगवानाह-गौतम! ऐरावत हदस्य दाक्षिणात्याचरमान्तादगि दक्षिणस्यां दिशि अष्टौ चतुस्विंशानि योजनशतानि चतुरश्च सप्तभागान योजनस्य अबाधया कृलेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र एतस्मिन्नबकाशे उत्तरकुरुपु कुरुपु माल्यवन्नामा हदः प्रज्ञप्तः, स च नीलबद्दयवदायाम विष्कम्भादिना तावद्वक्तव्यो यावत्पद्मवक्तव्यतापरिसमाप्तिः, नामान्वर्थसूत्रमपि तथैव यस्मादुत्पलादीनि 'माल्यवहदप्रभाणि' माल्यवइदाकाराणि, माल्यवन्नामा वक्षस्कारपर्वतस्तद्वर्णानि-तद्वर्णाभानि माल्यवन्नामा च तत्र देव: परिवसति तेन मास्यवद्द इति, भास्यवतीराजधानी विजयाराजधानीवद् वक्तव्या काश्चनकपर्वतवक्तव्यताऽवसाना प्राग्वत् ।। सम्प्रति जम्यूपश्चवक्तव्यतामाहकहिणं भंते ! उत्तरकुराए २ जंबुसुदंसणाए जंबुपेढे नाम पेढे पण्णत्ते?, गोयमा! जबद्दीवे २
॥२९२॥ मंदरस्स पब्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासघरपब्वतस्स दाहिणणं मालवंतस्स वक्खा
8
2
*SGARCASCRRC
04-
2-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~132