________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशकः [(द्वीप-समुद्र)], -------------------- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
TX4
प्रत
RANAS
सूत्रांक
[१५०]
दीप
श्रीजीवा- कंचणगपव्वता दस २ एकप्पमाणा उत्तरेणं रायहाणीओ अपकमि जंबुद्दीवे । कहि णं भंते! प्रतिपत्ती जीवाभि चंदबहे एरावणदहे मालवंतद्दहे एवं एकेको पथ्यो ।। (स०१५०)
काञ्चनपमलयगि- 'नीलवंतदहस्स णमित्यादि, नीलवतो हदस्य 'पुरस्थिमपञ्चत्थिमेणं ति पूर्वस्या पश्चिमायां च दिशि प्रत्येक दश दश योज
10वंताधिक रीयावृत्तिः नान्यबाधया कृलेति गम्यते, अपान्तराले मुक्खेति भावः, दश दश काञ्चनपर्वता दक्षिणोत्तरश्रेण्या प्रज्ञप्ताः, ते च काचनका: प-10 उद्दार
बताः प्रत्येकमेकं योजनशतमूर्यमुपैरत्वेन पञ्चविंशतियोजनान्युद्वधेन मूले एकं योजनशतं विष्कम्भेन मध्ये पश्चसप्ततियोजनानि विष्क-15.1 ॥२९ ॥
*म्भेन उपरि पञ्चाशद् योजनानि विष्कम्भेन, मूले त्रीणि पोडशोत्तराणि योजनशतानि ३१६ किञ्चिद्विशेषाधिकानि परिक्षेपेण मध्ये
द्वे समर्विशे योजनशते २२७ किञ्चिद्विशेषोने परिक्षेपेण उपर्येकमष्टापश्चाशं योजनशतं १५८ किञ्चिद्विशेषोनं परिक्षेपेण, अत एव | दामूले विस्तीर्णा मध्ये सद्धिमा उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वासना कनकमया: 'अच्छा जाब पडिरूवा' इति |
प्राग्बत् । तथा प्रलोकं प्रत्येक पायरयेविकया परिक्षिप्ता: प्रत्येक प्रत्येकं वनपण्डपरिभिप्ताश्च, परावरवेदिकावनपण्डवर्णनं प्राग्वत् ।। 'तेसि ण'मित्यादि, तेषां काभानपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, तेषां च वर्णनं प्राग्यत्तावद्वक्तव्यं यावत्तृणानां मणीनां च शब्दवर्णनमिति ।। 'तेसि ण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येक प्रासादाव
तंसकाः प्रज्ञप्ताः, प्रासादवक्तव्यता यमकपर्वतोपरि प्रासादावतंसकयोरिव निरवशेषा वक्तव्या यावत्सपरिवारसिंहासनवक्तव्यतापरिस४ामाषिः । सम्प्रति नामान्वर्थ पिपूरिछारिदमाह से केणडेण मित्यादि प्राग्यावरं यस्मादुत्पलादीनि काञ्चनप्रभानि काञ्चननामानव | देवास्तन्न परिवसन्ति ततः काञ्चनप्रभोत्पलादियोगान् काचनकाभिधदेवस्वामिकत्वाच्च ते काचनका इति, तथा चाह-'से एएणद्वे
अनुक्रम [१८९]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~130