________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५०]
दीप अनुक्रम [१८९]
ब्बता पण्णत्ता, ते णं कंचणगपब्वता एगमेगं जोयणसतं उहुं उच्चत्तेणं पणवीसं २ जोयणाई उब्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मझे पण्णत्तरि जोयणाई [आयाम]विक्खंभेणं उरि पण्णासं जोयणाई बिक्खंभेणं मूले तिपिण सोले जोयणसते किंचिविसेसाहिए परिक्खेवेणं मज दोन्नि सत्ततीसे जोयणसते किंचिविसेसाहिए परिक्खेवणं उवरि एगं अट्ठावणं जोयणसतं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उपि तणुया गोपुग्छसंठाणसंठिता सव्वकंचणमया अच्छा, पत्तेयं २ पउमवरवेतिया० पत्तेयं २ वणसंडपरिक्खित्ता ॥ तेसि णं कंचणगपव्वताणं उप्पि बहुसमरमणिज्जे भूमिभागे जाव आसयंति० तेसि णं० पत्तेयं पत्तेयं पासायच.सगा सहयावढि जोयणाई उहुं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणं सपरिवारा॥ से केपट्टेणं भंते! एवं बुचति-कंचणगपब्बता कंचणगपब्वता?, गोयमा! कंचणगेसु णं पश्यतेसु तत्व तत्थ वावीसु उप्पलाई जाच कंचणगवपणाभाति कंचणगा जाव देवा महिड्डीया जाय विहरंति, उत्सरेणं कंचणगाणं कंचणियाओ रायहाणीओ अपर्णमि जंबू० तहेव सव्वं भाणितव्वं ।। कहि णं भंते! उत्तराए कुराए उत्तरकुरूहहे पण्णत्ते?, गोयमा! नीलबंतहहस्स दाहिणणं अद्धचोत्तीसे जोयणसते, एवं सो चेव गमो णेतव्यो जो णीलवंतहहस्स सम्वेसि सरिसको दहसरिनामा य देवा, सब्वेसि पुरथिमपचत्थिमेणं
~129~