SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४९] दीप अनुक्रम [१८७] श्रीजीवा- खाण्युत्तरस्यामिति । तदेवं मूलपनस्य त्रयः पद्मपरिवेषा अभूवन , अन्येऽपि च त्रयो विद्यन्त इति तत्प्रतिपादनार्थमाह से प्रतिपत्तौ जीवाभिपजमें' इत्यादि, तत् पद्ममन्यैरनन्तरोक्तपरिक्षेपत्रिकव्यतिरिक्तैखिभिः पद्मपरिवेषैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः सामस्त्येन | नीलबद्रमलयगि | संपरिक्षितं, तद्यथा-अभ्यन्तरेण मध्यमेन वाझेन च, तत्राभ्यन्तरे पद्मपरिक्षेपे सर्वसङ्ख्यया द्वात्रिंशत्पाशतसहस्राणि प्रजमानि दाधिक रीयावृत्तिः ३२०००००, मध्ये पापरिक्षेपे चत्वारिंशत् शतसहस्राणि ४००००००, बाये पद्मपरिक्षेपेऽष्टाचत्वारिंशत्पद्मशतसहस्राणि उद्देशः २ ४८००००० प्रज्ञप्तानि । एवमेव' अनेनैव प्रकारेण 'सपुवावरेण ति सह पूर्व यस्य येन वा सपूर्व सपूर्व च तद् अपरं च सपू-नहसू०१४९ ॥२९॥ पिरं तेन, पूर्वापरसमुदायेनेत्यर्थः, एका पद्मकोटी विंशतिश्च पद्मशतसहस्राणि भवन्तीत्याख्यातं मया शेपैश्व तीर्थकृद्भिः, एतेन सर्वतीभार्थकृतामविसंवादिवचनतामाह, कोठ्यादिका च सया स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसयाथा अ-IN वश्यं भावात् ।। सम्प्रति नामान्वर्थ पिच्छिपुराह–से केणटेणं भंते!' इत्यादि, अथ केनार्थेनैवमुच्यते नीलबड्दो नीलवद्हृदः ? इति, भगवानाह-गौतम ! नीलवद्हदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि 'उत्पलानि' पद्मानि यावसहस्रपत्राणि नीलवद्हदप्रभाणि-नीलवन्नाम इदाकाराणि 'नीलवद्वर्णानि नीलवन्नामवर्षधरपर्वतस्तद्वर्णानि नीलानीति भावः, नीलबन्नामा च नागकुमारेन्द्रो नागकुमारराजो महर्द्धिक इत्यादि यमकदेक्वन्निरवशेष बक्तव्यं यावद्विहरति, ततो यस्मात्तद्गतानि पद्मानि नीलवर्णानि नीलवन्नामा च तदधिपतिर्देवस्ततस्तद्योगादसौ नीलवन्नामा इदः, तथा चाह–से एएणडेण'मित्यादि । 'कहि । णं भंते ! नीलबंतदहस्से'त्यादि राजधानीविषयं सूत्र समस्तमपि प्राग्वत् ॥** नीलवंतहहस्स णं पुरथिमपचत्थिमेणं दस जोयणाई अबाधाए एत्थ णं दस दस कंचणगप -540 R ॥२९ ॥ Jantic | अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् गमूल-१८८] कहि णं भंते! नीलवंतस्स नागकुमारिंदस्स नागकुमाररन्नो नीलवन्ता नाम रायहाणी? ....रायहाणी नीलवंतद्दहस्सुत्तरेणं अन्नंमि जंबुद्दीवे दिवे बारस जोयण सहस्साई जहा विजयस्स ~128~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy