SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४९] दीप अनुक्रम [१८७] होचवप्रमाणमेव तेषां भावयति-ते ण पउमा' इत्यादि, तानि पद्मानि प्रत्येकमयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्येन | दश योजनशतानि उद्वेधेन कोशमेक जलपर्यन्तादुच्छ्रितं सातिरेकाणि दश योजनशतानि सर्वांप्रेण ।। 'तेसि णमित्यादि, तेषां पचानामयमेतपो वर्णावासः प्रज्ञप्तः, वज्ञमयानि मूलानि रिष्ठरत्नमयाः कन्दाः वैडूर्यरत्नमया नालाः तपनीयमयानि बाह्यपत्राणि जाम्बूनदमयानि अभ्यन्तरपत्राणि तपनीयमयानि केशराणि कनकमय्यः कर्णिकाः नानामणिमयाः पुष्करस्थिभुगाः ॥ 'ताओ णं कणियाओ' इत्यादि, ता: कर्णिकाः कोशमायामविष्कम्भाभ्यामर्दकोश बाहल्येन सर्वात्मना कनकमय: 'अच्छाओ जाव पडिरूवाओं इति प्राग्वत् ।। 'तासि णं कणियाण मित्यादि, तासां कर्णिकानामुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य वर्णकः पूर्ववत्ता४ाबद्वक्तव्यो यावन्मणीनां स्पर्शः ॥ 'तस्स णमित्यादि, तस्य मूलभूतपदास्य 'अपरोत्तरेण' अपरोत्तरस्यां, एवमुत्तरस्यामुत्तरपूर्वस्या, सर्वसङ्कलनया सिमष दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागकुमारराजस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञप्तानि । 'एतेण मित्यादि, एतेनानन्तरोदितेनाभिलापेन यथा विजयस्य सिंहासनपरिवारोऽभिहितस्तबेहापि पनपरिवारो वक्तव्यः, ताथा-पूर्वस्यां दिशि चतसृणामप्रमहिपीणां योग्यानि चत्वारि महापानि, दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यान्यष्टौ पद्मसहस्राणि, दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश पद्मसहस्राणि, दक्षिणापरस्यां बाह्य-५ पर्षदो द्वादशानां देवसहस्राणां द्वादश पद्मसहस्राणि, पश्चिमायां समानामनीकाधिपतीनां योग्यानि सप्त महापद्यानि प्रशतानि, तदनन्तरं तस्य द्वितीयस्य पद्मपरिवेपस्य पृष्ठतश्चतस्पु दिक्षु षोडशानामामरक्षकदेवसहस्राणां योग्यानि षोडश पद्मसहस्राणि प्रज्ञप्तानि, तद्यथा-चलारि पासहस्राणि पूर्वस्यां दिशि चत्वारि पद्मसहस्राणि दक्षिणस्यां चत्वारि पद्मसहस्राणि पश्चिमायां चत्वारि पद्मसह C -A ~127~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy