________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
*5%
प्रत सूत्रांक [१४९]
| दाधिक
RE5
३॥ २८८॥
दीप अनुक्रम [१८७]
नवरि पउमाणं भाणितब्बो ॥ से णं पउमे अण्णेहिं तिहिं पउमवर परिक्वेवेहिं सब्बतो समंता प्रतिपत्ती संपरिक्खित्ते, तंजहा-अभितरेणं मज्झिमेणं याहिरएणं, अभितरएणं पउनपरिक्षेचे वत्तीसं नीलवद्रपउमसयसाहस्सीओ प०, मजिसमए णं पउमपरिक्खेवे चत्तालीसं पउभसयसाहस्सीओ पं० बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णताओ, एवामेव सपुव्यावरेणं | उद्देशः२ एगा पउमकोडी वीसं च पउमसतसहस्सा भवंतीति मक्खाया।से केणतुणं भंते! एवं वुचति- | सू०१४९ णीलवंतहहे दहे?, गोयमा! णीलवंतद्दहे णं तत्थ तत्थ जाई उप्पलाईजाय सतसहस्सपत्ताई
नीलवंतप्पभातिं नीलवंतदहकुमारे यसो चेव गमो जाब नीलवंतदहे २॥ (मू०१४९) 'कहि णं भंते !' इत्यादि, क भदन्त ! उत्तरकुरुपु कुरुषु नीलवनदो नाम हदः प्रज्ञमः ?, भगवानाह-गौतम! यमकपर्वतयोदक्षिणाघरमान्तादुर्वाग् दक्षिणाभिमुखमष्टौ 'चतुस्विंशानि' चतुर्विंशदधिकानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यावाधया कृवेति गम्यते अपान्तराले मुक्त्वेति भावः, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभागे 'एस्थ णति एतस्मिन्नवकाशे उत्तरकुरूपु कुरषु नीलबदूरदो नाम हदः प्रज्ञाप्त:, स च किंविशिष्टः ? इत्याह-उत्तरदक्षिणायत: प्राचीनापाचीनविस्तीर्णः, उत्तरदक्षिणाभ्यामबयवाभ्यामायत उत्तरदक्षिणायतः, प्राचीनापाचीनाभ्यामवयवाभ्यो विस्तीर्णः प्राचीनापाचीनविस्तीर्णः, एक योजनसहस्रमायामेन, पञ्च | योजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन-उण्डलेन, 'अच्छः' स्फटिकवद्भहिनिमलप्रदेश: लक्षणः' शक्ष्णपुद्गलनिर्मापितबहि:-H॥२८८ ॥ प्रदेशः, तथा रजतमयं-रूप्यमयं कूलं यस्यासौ रजतमयकूलः, इत्यादि विशेषणकदम्बकं जगत्युपरिवाप्यादिवत्ताबद्वक्तव्यं यावदिद।
~124