SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४९ ] दीप अनुक्रम [१८७] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) उद्देशक: [ ( द्वीप समुद्र)], - मूलं [ १४९ ] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः जी० ४९ पर्यन्तपदं 'पडित्थभमंत मच्छ कच्छप अणेगस उणमिहुणपरियरिए' इति 'उभओपासे' इत्यादि, स च नीलवन्नामा हृदः शीताया महानद्या उभयोः पार्श्वयोर्वहिर्विनिर्गतः, स तथाभूतः सन्नुभयोः पाश्वयोर्द्वाभ्यां पद्मवनवेदिकाभ्याम्, एकस्मिन् पार्श्वे एकया पद्मवरवेदिकया द्वितीये पार्श्वे द्वितीयया पद्मवरवेदिकयेत्यर्थः एवं द्वाभ्यां वनपण्डाभ्यां 'सर्वतः सर्वासु दिनु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः पद्मवश्वेदिकावनपण्डवर्णकञ्च प्राग्वत् ॥ नीलवंतदहस्त णं दहस्स तस्थ तत्थे'त्यादि, नीलबद्स्य णमिति वाक्यालङ्कारे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि त्रिसोपानप्रतिरूपकाणि- प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञतानि, वर्णकस्तेषां प्राग्वद्वक्तव्यः || 'तेसि णमित्यादि तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञानं, 'ते णं तोरणा' इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तभ्यं यावन् 'बहवो सबसहस्सप सत्यगा' इति पदम् || 'तस्स णमित्यादि, तस्य नीलवन्नाम्नो हृदस्य बहुमध्यदेशभागे, अत्र महद्देकं पद्मं प्रज्ञप्तं योजनमायामसो विष्कम्भतआयोजन बाहुल्येन दश योजनानि 'उद्वेधेन' उण्डलेन जलपर्यन्ताद् द्वौ कोशी उच्तं सर्वाण सातिरेकाणि दश योजनशतानि प्रज्ञप्तानि ॥ 'तस्स ण'मित्यादि, तस्य पद्मस्य 'अर्थ' वक्ष्यमाण: 'एतद्रूपः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-मयं मूलं रिष्ठरत्रमयः कन्दो वैज्ञरक्रमयो नालः, बेट्र्र्यरक्रमयानि ब्राह्मपत्राणि, जाम्बूनदमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि कनकमयी पुष्करकर्णिका, नानामणिमयी पुष्कर स्थिबुका | 'सा णं कण्णिया अद्ध' मित्यादि, सा कर्णिकाऽर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं वादस्वतः सर्वांना कनकमयी अच्छा यावत्प्रतिरूपा यावत्करणात् मण्हा उण्हा घट्टा मट्ठा नोरया' इत्यादि परिमहः । 'ती से णं कण्णिवाए' इत्यादि, तस्याः कर्णिकाया उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तद्वर्णनं च 'ले जहानामम् आलिंगपुक्खरेइ वेत्यादिना प्र For P&Pase Cnly ~ 125 ~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy