________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
प्रत सूत्रांक
--
[१४९]
दीप अनुक्रम [१८७]
अहाइजाई धणुसताई विखंभेणं तावतियं चेव पवेसेणं सेया बरकणगथूभियागा जाव वणमालाउत्ति ॥ तस्स णं भवणस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहा नामए-आलिंगपक्खरेति वा जाव मणीर्ण वणओ॥ तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहमजादेसभाए एत्थ णं मणिपेडिया पण्णत्ता, पंचधणुसयाई आयामविक्खंभेणं अड्डाइजाई धणुसताई बाहल्लेणं सव्वमणिमई ॥ तीसे णं मणिपेटियाए उवरि एत्थ णं एगे महं देवसयणिजे पण्णत्ते, देवसयणिजस्स वण्णओ ।। सेणं पउमे अपणेणं अट्ठसतेणं तदजुबत्तप्पमाणमेत्ताण पउमाणं सब्बतो समंता संपरिक्खित्ते ॥ ते णं पउमा अद्धजोयणं आयामविक्खंभेणं तं तिगुण सविसेसं परिक्खेवणं कोसं बाहल्लेणं दस जोयणाई उब्वेहेणं कोसं ऊसिया जलंताओ साइरेगाई ते दस जोयणाई सब्बग्गेणं पण्णत्ताई। तेसिणं पउमाणं अयमेयारूवे वपणाबासे पपणते, तंजहावहरामया मूला जाव णाणामणिमया पुक्खरस्थिभुगा । नाओ णं कपिणयाओ कोसं आयामविक्खंभेणं तं तिगुणं स० परि० अद्धकोसं बाहल्लेणं सब्बकणगामईओ अच्छाओ जाव पहिरूवाओ॥ तासिणं कणियाणं उपि बहसमरमणिजा भूमिभागा जाव मणीणं वणो गंधो फासो ॥ तस्स र्ण पउमस्स अवरुत्सरेणं उत्तरेणं उत्तरपुरच्छिमेणं नीलवंतहहस्स कुमारस्स चउण्डं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ, एवं (एतेणं) सब्वो परिवारो
~123