SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४९] श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः प्रतिपत्ती नीलबद्रदाधि० उद्देशः२ सू०१४९ ।। २८७॥ दीप अनुक्रम [१८७] PRACK कूले चउकोणे समतीरे जाव पडिरूवे उभओ पासिं दोहि य पउमवरवेदयाहिं वणसंडेहिं सव्यतो समंता संपरिक्खिसे दोण्हवि बण्णओ। भीलवंतदहस्स णं दहस्स तस्थ २ जाय बहवे तिसोवाणपडिरूवगा पपणत्ता, वपणओ भाणियब्बो जाव तोरणत्ति ॥ तस्स णं नीलवंतद्दहस्स णं दहस्स बहुमज्झदेसभाए एस्थ णं एगे महं पउमे पणते, जोयणं आयामविखंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अद्धजोयणं पाहल्लेणं दस जोयणाई उव्वेहेणं दो कोसे ऊसिते जलंतातो सातिरेगाई दसद्धजोयणाई सब्वग्गेणं पपणत्ते ॥ तस्स णं पउमस्स अयमेयारूवे वपणावासे पण्णते, तंजहा-बहरामता मूला रिहामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपत्ता जंबूणयमया अम्भितरपत्ता तबणिजमया केसरा कणगामई कपिणया नाणामणिमया पुक्वरस्थिभुता ।। सा णं कपिणया अजोयणं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं सध्यप्पणा कणगमई अच्छा सण्हा जाच पडिरूबा ॥ तीसे णं कपिणयाए उवरि बहसमरमणिजे देसभाए पण्णत्ते जाव मणीहिं॥ तस्स णं बहसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं भवणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खभेणं देसूर्ण कोसं उहूं उच्चत्तेणं अणेगखंभसतसंनिविट्ठ जाव वपणओ, तस्स णं भवणस्स तिदिसिं ततो दारा पणत्ता पुरथिमेणं दाहिणणं उत्तरेणं, ते णं दारा पंचधणुसयाई उई उच्चत्तेणं | ॥२८७॥ भत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् ~122
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy