SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशकः [(द्वीप-समुद्र)], -------------------- मूलं [१४८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४८] IN-यमकवर्णसदृशवर्णानीत्यर्थः, 'यमको च' यमकनामानौ च तत्र-तयोर्यमकपर्वतयोः खामिलेन द्वौ देवी महालको यावन्महाभागार पस्योपमस्थितिकी परिवसतः, ती च तन्त्र प्रत्येक चतुर्णा सामानिकसहस्राणां चतसूणामप्रमहिषीणां सपरिवाराणां तिमृणामभ्यन्तरमध्यमबाह्यरूपाणां यथासमयमष्टदशद्वादशदेवसहस्रसयाकानां पर्षदां सपानामनीकानां सप्तानामनीकाधिपतीनां पोडशानामात्मरक्षदेवसहस्राणां 'जमगपव्ययाणं जमगाण य रायहाणीण मिति स्वस्व स्वस्य यमकपर्वतस्य स्वस्य खस्य यभिकाभिधाया राजधान्या अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनां च स्वखयमिकाभिधराजधानीवास्तव्यानामाविषयं यावद्विहरतः, यावरकरणात् पो| रेवचं सामित्तं भट्टित्त'मित्यादिपरिग्रहः, ततो यमकाकारयमकवत्पिलादियोगाद्यमकाभिधदेवस्वामिकखाच ती यमकपर्वतावित्युच्येते, तथा चाह-'से एएणडेण'मित्यादि । सम्प्रति वमिकाभिधराजधानीस्थानं पृच्छति-कहि णं भंते' इत्यादि, क भदन्त ! यमकयोदेवयोः सम्बन्धिन्यौ यभिके नाम राजधान्यौ प्रज्ञता ?, भगवानाह-गौतम! यमकपर्वतयोरुत्तरतोऽन्यस्मिन्नसावेयतमे जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगायात्रान्तरे यमकयोदेवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रक्षप्ते, ते चाविशेषेण विजयराजधानीसशे वक्तव्ये । सम्प्रति वक्तव्यतामभिधित्सुराह कहिणं भंत! उत्तरकुराए २ नीलपंतदहेणामं दहे पपणते?, गोयमा! जमगपञ्बयाणं वाहिणणं अदृचोत्तीसे जोयणसते चसारि सत्तभागा जोयणस्स अबाहाए सीताए महाणईए बहमज्झदेसभाए, एत्थ णं उत्तरकुराए २ नीलवंतहहे नामं दहे पन्नत्ते, उत्तरदक्षिणायए पाईणपढीणविच्छिन्ने एग जोयणसहस्सं आयामेणं पंच जोयणसताई विखंभेणं दस जोयणाई उच्वेहेणं अच्छे सण्हे रयतामत दीप अनुक्रम [१८६] CSSC-% ~121
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy