SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४८] दीप अनुक्रम [१८६] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [३], उद्देशक: [ ( द्वीप समुद्र)], - मूलं [१४८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ २८६ ॥ प्रत्येकं पद्मवरवैदिकया परिक्षिप्तौ प्रत्येकं २ बनखण्डपरिक्षितौ पदावर वेदिकायको वनखण्डवर्णञ्च जगत्युपरिपावरवेदिकावनप ण्डवकवद् वक्तव्यः ॥ 'तेसि णं जमगपव्ययाण' मित्यादि, यमकपर्वतयोरुपरि प्रत्येकं बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, भूमिभागवर्णनं से जहानामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वत्तावक्तव्यं यावद् वाणमंतरा देवाय देवीओ य आसयंति संयंति जाय पथणुभवमाणा विहरंति' | 'तेसि ण'मित्यादि, तयोर्वदुसगरमणीययोर्भूमि भागयोर्बहु मध्य देशभागे प्रत्येकं प्रत्येकं प्रासादावतंसकः प्रज्ञप्तः, तौ च प्रासादावतंसकौ द्वापष्ट्रियोजनान्यर्द्धयोजनं चोर्द्धमुचैस्त्वेन, एकत्रिंशद् योजनानि कोशं चैकं विष्कम्भेन, 'reerयमूसियहसिया इवेत्यादि यावत् पडिवा' इति प्रासादावतंसकवर्णन मुहोचवर्णनं भूमिभागवर्णनं मणिपीठिका वर्णनं सिंहासनवर्णनं विजयदूष्यवर्णनमङ्कुशवर्णनं दामवर्णनं च निरवशेषं प्राग्वद्वक्तव्यं, नवरमंत्र मणिपीठिकायाः प्रमाणमायामविष्कम्भाभ्यां द्वे योजने, याहस्येनैकं योजनं, शेषं तथैव । 'तेसि णं सिंहासणाण'मित्यादि, तयोः सिंहासनयोः प्रत्येकम् 'अवरुत्तरेणं'ति अपरोत्तरस्यां बायव्यामित्यर्थः उत्तरस्यामुत्तरपूर्वस्यां दिशि अत एतासु विमृषु दिक्षु 'यमकयोः' यमकनानोर्यमकपर्यंतस्वामिनोर्देवयोः प्रत्येकं प्रत्येक चतुर्णां सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि प्रज्ञतानि, एवमनेन क्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्रावि | जयदेवस्य || 'तेसि ण' नित्यादि, तयोः प्रासादावतंसकयोः प्रत्येकगुपर्यष्टाष्टौ मङ्गलकानि प्रज्ञतानि इत्याद्यपि प्राग्वत्तावद्वन्यं या वत् 'सबसहरसपत्तगा' इति पदम् ॥ सम्प्रति नामनिबन्धनं विद्धिरिदमाह-अथ 'केनार्थेन' केन कारणेन एवमुच्यते--यमकपर्वतौ यमकपर्वतौ ? इति, भगवानाह - गौतम ! यमकपर्वतयोः णमिति वाक्यालङ्कारे क्षुल्लकक्षुल्लिकासु वापीपुष्करिणीपु यावद्विलप किषु बहूनि यावत्सहस्रपत्राणि 'यमकप्रभाणि' यसका नाम - शकुनिविशेपास्तत्प्रभानि तदाकाराणि, एतदेव व्याचष्टे यमकवर्णाभानि For P&Praise City ३ प्रतिपत्तौ यमकप र्वताधिव उद्देशः २ सू० १४८ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~ 120~ ॥ २८६ ॥
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy