SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: % % % प्रत सूत्रांक [१४८] % A5 ॥ कहिणं भंते! जमगाणं देवाणं जमगाओ नाम रायहाणीओ पण्णत्ताओ?, गोयमा! जमगाणं पचयाणं उत्तरेणं तिरियमसंखेने दीवसमुद्दे वीइवतित्ता अण्णमि जंबूद्दीवे २ वारस जोयणसहस्साई ओगाहित्ता एस्थ णं जमगाणं देवाणं जमगाओ णाम रायहाणीओ पण्णताओ वारस जोयणसहस्स जहा विजयस्स जाव महिड्डिया जमगा देवा जमगा देवा ॥ (सू०१४८) 'कहि णं भंते ! इत्यादि, क भदन्त ! उत्तरकुरुपु कुरुपु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, भगवानाह-गौतम! नीलवतो वर्षधर-17 पर्वतस्य दाक्षिणात्याचरगान्तान्-चरमरूपात्पर्यन्तादृष्टौ योजनशतानि चतुर्विंशदधिकानि चतुरश्च योजनस्य सप्तभागान् अवाधया कृत्वा-अपान्तराले मुक्त्वेति भावः, अत्रान्तरे शीताया महानद्या: 'पूर्वपश्चिमेन' पूर्वपश्चिमयोदिशोरुभयो: कूलयो: 'अत्र' एतस्मिन् । प्रदेशे यमको नाम द्वौ पर्वतौ प्रशभौ, तदाथा-एक: पूर्वकूले एक: पश्चिमकूले, प्रत्येक चैक योजनसहस्रमुञ्चैस्त्वेन, अर्द्धतृतीयानि यो-10 जनशतान्युद्वेधेन-अवगाहेन, मेरुव्यतिरेकेण शेषशाश्वतपर्वतानां सामविशेषेणोवैस्त्वापेक्षया चतुर्भागत्यावगाहनाभावान् , मूले एकयोजनसहस्रं विष्कम्भत: १०००, मध्ये ऽष्टिमानि योजनशतानि ७५०, उपरि पञ्च योजनशतानि ५००, मूले त्रीणि योजनसहस्राणि एकं च द्वाप-द्वापयधिकं योजनशतं किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञतौ ३१६२, मध्ये द्वे योजनसहने त्रीणि योजनशतानि | द्वासनतानि-द्वासप्तत्यधिकानि ३३७२ किचिद्विशेषाधिकानि परिक्षेपेण प्रज्ञमौ, उपरि एक योजनसहस्रं पञ्च चैकाशीतानि-एकाशीत्यधिकानि योजनशतानि किश्चिद्विशेषाधिकानि १५८१ परिक्षेपेण, एवं च ती मूले विस्तीणी मध्ये सद्धिमी उपरि च तनुकावत एवं गोपुच्छसंस्थानसंस्थिती, 'सव्यकणगमया' इति सर्वासना कनकमयो 'अच्छा जाव पडिरूवा' इति प्राग्वत् , तौ च प्रत्येकं | दीप अनुक्रम [१८६] % 2-04-4-4-55 Jantacil ~119~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy