________________
आगम
(१४)
प्रत
सूत्रांक
[१४८]
दीप
अनुक्रम [१८६]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
----- उद्देशकः [( द्वीप समुद्र )],
- मूलं [ १४८ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः
॥ २८५ ॥
va rafi पन्नri एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते, मूले विच्छि पण मझे संखित्ता उपिं तणुया गोपुच्छसंठाणसंठिता सव्वकणगमया अच्छा सण्हा जाव प freat पत्तेयं २ परमवरबेड्या परिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्ता, घण्णओ दोपहवि, तेसि जमगपव्वाणं उपि बहुसमरमणिजे भूमिभागे पण्णत्ते वण्णओ जाब आसयंति० ॥ तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए परोयं २ पासावडेंसगा पण्णत्ता, ते पासावडेंसगा बावहिं जोयणाई अद्धजोयणं च उ उच्चत्तेनं एकत्तीस जोयणाई कोर्स च वि
भेणं अभुगतमूसिता वण्णओ भूमिभागा उल्लोता दो जोयणाई मणिपेडियाओ वरसीहासणा सपरिवारा जाव जमगा चिति ॥ से केणद्वेणं भंते! एवं बुच्चति जमगा पञ्चता ? २, गोयमा ! जमणं पव्वसु तत्थ तत्थ देसे तहिं तहिं बहुओ खुड्डाखुड्डियाओ बाबीओ जाव बिलतिताओ, तासु णं खुड्डाखुड्डियासु जाव विलपतियासु बहूई उप्पलाई २ जाब सतसहस्सपत्ताई जमगर भाई जगवण्णाई, जमगा य एत्थ दो देवा महिडीया जाब पलिओयमद्वितीया परिव संति, ते णं तत्थ पसेयं पत्तेयं चउन्हें सामाणियसाहस्सीणं जाब जमगाण पव्वयाणं जम गाण य रायपाणीणं अण्णेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव पालेमाणा विहरंति से लेणद्वेणं गोयमा ! एवं० जमगफवया २, अनुत्तरं च णं गोयमा ! जाव णिचा
For P&Praise City
३ प्रतिपत्ती
यमकप
र्वताधिः उद्देशः २
सू० १४८
~118~
| ।। २८५ ।।
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम्