SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] नन्तरं राजायभावविषयः, ततो दासायभावविषयः, ततो मात्रादिविषयः, तदनन्तरम रिवैरिप्रभृतिप्रतिषेधविषयः, तदनन्तरं मित्रायभावविषयः, तदनन्तरं विवाहपदोपलक्षितस्तत्प्रतिषेधविषयः, तदनन्तरं महप्रतिषेधविषयः, ततो नृत्यपदोपलक्षित: प्रेक्षाप्रतिषेधविषयः, तदनन्तरं शकटाविप्रतिषेधविषयः, ततोऽश्वादिपरिमोगप्रतिषेधविषयः, तदनन्तरं स्त्रीगव्यादिपरिभोगप्रतिषेधविषयः, ततः सिंहादिश्वापदविषयः, तदनन्तरं शास्यायुपभोगप्रतिषेधविषयः, ततः स्थाण्वादिप्रतिषेधविषयः, तदनन्तरं गादिप्रतिषेधविषयः, ततो दंशायभावविपयः, ततोऽयादिविषयः, तदनन्तरं 'गह' इति प्रहदण्डादिविषयः, ततः 'जुद्ध' इति युद्धपदोपलक्षितो हिम्बादिप्रतिषेधविषयः। सूत्रदण्डकः, ततो रोग इति रोगपदोपल मितो दुर्भूतादिप्रतिषेधविषयः, तदनन्तरं स्थितिसूर्य, ततोऽनुषजनसूत्रमिति ॥ सम्प्रत्युत्तरकुरुभावियमकपर्वतवक्तव्यतामाह कहिणं भंते ! उत्तरकुराए कुराए जनगा नाम दुवे पचता पन्नत्सा?, गोयमा! नीलवंतस्स वासघरपब्वयस्स दाहिणणं अट्ठचोसीसे जोयणसते चत्तारियसत्तभागे जोयणस्स अबाधाए सीताए महाणईए (पुथ्वपच्छिमेणं) उभओ फूले, इत्व णं उत्तर कुराए जमगा णाम दुवे पन्वता पण्णता एगमेगं जोयणसहस्सं उर्दु उचत्तेणं अट्ठाइजाई जोयणसताणि उब्वेहेणं मूले एगमेगं जोयणसहस्सं आयामविश्वभेणं मझे अट्ठमाई जोयणसताई आयामविखंभेर्ण उवरिं पंचजोयणसयाई आयामविक्खंभेणं मूले तिपिण जोयणसहस्साइं एगं च वावडिं जोयणसतं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोपणसहस्साई तिन्नि य यावत्तरे जोयणसते किंचिविसेसाहिए परिक्वेवणं % * -% * %% ** ** ~117~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy