________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः
॥२८४॥
दीप अनुक्रम [१८५]
'अविष्टाः' स्यशरीरोत्थलेशरहिताः 'अव्यथिताः परेणानापादितदुःग्वा: 'अपरितापिताः' स्वत: परतो वाऽनुपजालकायमनःपरि- प्रतिपत्ती तापाः कालमासे कालं कला 'देवलोकेषु' भवनपत्याचाश्रयेपूत्पद्यन्ने, 'देवलोगपरिग्गहिया ण'मिति देवलोको-भवनपत्याथाश्रय-1 देवकुर्वरूपस्तथाक्षेत्रवाभाव्यतस्तद्योग्यायुर्वन्धनेन परिगृहीतो यैस्ते देवलोकपरिगृहीताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात् , णमिति हाधिकारः वाक्यालङ्कारे, ते मनुजाः प्रज्ञासा हे अमण! हे आयुष्मन् ! ॥ 'उत्तरकुराए णं भंते' इत्यादि, उत्तरकुरुयु कुरुषु भदन्त ! 'कति- उद्देशः २ विधाः' जातिभेदेन कतिप्रकारा मनुष्या: 'अनुसजन्ति ? सन्तानेनानुवर्त्तन्ते, भगवानाह-गौतम! पड्डिधा मनुजा अनुसजन्ति सू०१४७ तद्यथा-पद्मगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र विनेयज नानुग्रहायोत्तरकुरुविषयसूत्रसङ्कलनार्थ सङ्ग्रहणिगाथात्रयमाह"उसुजीवाधणुपट्ट भूमी गुम्मा य हेरुदाला। तिलगलयात्रणराई रुक्खा मणुया य आहारे ॥ १॥ गेहा गामा य असी हिरण राया। य दास माया य । अरिवरिए य मित्ते विवाहमहनलगडा व ॥२॥ आसा गावो सीहा साली खाणू य गदसाही। गहजुरोगठिइ उबट्टणा य अणुसजणा चेव ॥ ३॥ अस्य व्याख्या-प्रथमभुत्तर कुरुविषयमिपुजीवाधनुःपृष्ठप्रतिपादकं सूत्र, तदनन्तरं | भूमिरित्ति भूमिविषयं सूत्र, ततो 'गुम्मा' इति गुल्मविषयं, तदनन्तरं हेरुतालवनविषय, ततः 'उद्दाला' इति उद्दालादिविषय, तदनन्तरं 'तिलग' इति तिलकप दोपलक्षितं, ततो लताविषय, तदनन्तरं वनराजीविषयं, तत: 'रुक्खा' इति दश विधकल्पपादपविषया | दश सूत्रदण्डकाः, 'मणुया य' इति त्रयो मनुष्यविषयाः सूत्रदण्डकास्तद्यथा-आयः पुरुषविषयो द्वितीय: स्त्रीविषवस्तृतीयः सामान्यत | उभयविषय इति, तत: 'आहार' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयौ द्वौ दण्डको, आद्यो गृहाकारवृक्षाभिधायी ॥२८४ । अपरो गेहावभावविषय इति, ततः 'गामा' इति ग्राभायभावः, तबनन्तरमसीति अस्याद्यभावविषयः, ततो हिरण्यादिविषयः, तद-18
JaEconneT
LI
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~116