SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] Sit दीप अनुक्रम [१८५] आकरा हाखभेदास्ते, यथाचिन्तितमूर्तयः ॥ २॥” इत्यादि, भगवानाह-नायमर्थः समों, व्यपगतडिम्बडमरकलहबोलक्षारवैरास्ते हामनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन ! ।। 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुषु दुर्भूतानीति बा, दुर्भूतं अशिर्व, कुलरोगा इति वा मण्डलरोगा इति वा शिरोवेदनेति वा अक्षिवेदनेति वा कर्णवेदनेति वा नखवेदनेति वा दन्तवेदनेति वा काश इति वा श्वास इति वा शोष इति वा वर इति वा दाह इति वा कच्छूरिति वा खसर इति वा कुष्ठमिति वा अर्श इति वा अजीर्णमिति वा भगन्दर इवि वा इन्द्रग्रह इति वा स्कन्धप्रद इति वा कुमारसह इति वा नागग्रह इति वा यक्षप्रह इति वा भूतग्रह इति वा धनुर्मह इति या उद्वेग इति वा एकाहिका इति वा पाहिका इति वा च्याहिका इति वा चतुर्थका इति वा हृदयशलानीति ४वा मस्तकझूलानीति वा पार्श्वशूलानीति वा कुक्षिशूलानीति वा योनिशूलानीति वा प्राममारिरिति वा नकरमारिरिति वा निगममादारिरिति वा यावत्सन्निवेशमारिरिति वा, यावत्करणात् खेडकर्बटादिपरिग्रहः, मारिकृतशाणिक्षय इति वा जनक्षय इति वा धनक्षय इति वा कुलक्षय इति वा व्यसनभूतमनार्यतेति वा!, भगवानाह-नायमर्थः समर्थों, व्यपगतरोगातङ्कास्ते मनुजाः प्रज्ञप्ता हे अमण! हे आयुष्मन् ! ॥ 'तेसि ण' मित्यादि, तेषामुत्तरकुरुवास्तव्यानां भदन्त ! मनुष्याणां कियन्तं कालं स्थिति:-अवस्थानं प्रज्ञप्ता ?, भग-1 वानाह-गौतम! जघन्येन देशोनानि त्रीणि पल्योपमानि, तत्र न ज्ञायते कियता देशेनोनानि? तत आह-पल्योपमस्यासोयभागेनोनानि, उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि ॥ 'ते णं भंते' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त ! मनुजा: कालमासे 'कालं' |मरणं कला क गच्छन्ति ', एतदेव व्याचष्टे-कोत्पयन्ते ? इति, भगवानाह-गौतम! ते मनुजाः षण्मासावशेषायुपः कृतपरभवायुबन्धाः स्वकाले युगलं प्रसूत्रते, प्रसूय एकोनपञ्चाशतं रात्रिन्दिवानि तद् युगलमनुपालयन्ति, अनुपाल्य काशित्वा भुस्खा जृम्भयित्वा 40-45-45 ~115
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy