________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
दीप अनुक्रम [१८५]
श्रीजीवा- भसि नलीमशब्दरूपाणि, अमोघा इति वा, अमोघा:-सूर्यबिम्बस्याधः कदाचिदुपलभ्यमानशकटोद्धिसंस्थिता श्यामादिरेखा, एते ३ प्रतिपत्ती जीवाभि चन्द्रपरिषादयः स्वरूपतोऽपि प्रतिषेध्याः, प्राचीनवाता इति वा अपाचीनवाता इति वा यावत् शुद्धवासा इति वा, यावत्करणा- देवकुर्वमलयगि- क्षिणवातादिपरिग्रहः, एतेऽसुखहेतबो विकृतरूपाः प्रतिषेध्याः नतु सामान्येन, पूर्वादिवातस्य तत्रापि सम्भवात् , अामदाहा इति वा हाधिकारः रीयावृत्तिःपटानकरदाहा इति यावत्संनिवेशदाहा इति, यावत्करणान्निगमदाहखेटदाहादिपरिग्रहः, दार कृतश्च प्राणक्षय इति वा भूतक्षय इति वा || उद्देशः२
कुलक्षय इति वा, एते स्वरूपतोऽपि प्रतिषेध्याः, तथा चाह भगवान् गौतम : नायमर्थः समर्थ,, केपाश्विनर्थहेतुतया केषाश्चित्स्व॥२८३ ॥
रूपतन तन्त्र नेपामसम्भवान् । 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु डिम्बानीति बा, डिम्बानि-वदेशोत्था | विवाः, उमराणीति बा, इमराणि-परराजकता उपद्रवाः, कलहा इति वा, कलहा-बागयुद्धानि, बोला इति वा, बोला-आर्त्तानां
बहूनां कलकलपूर्वको मेलापकः, क्षार इति वा, झार:-परस्परं मात्सर्य, वैराणीति वा, वैर-परस्परमसहनतया हिंस्यहिंसकभावाप्राध्यवसायः, महायुद्धानीति था, महायुद्ध-परस्परं मार्यमाणमारकतया युद्ध, महासङ्घामा इति वा, महासन्नाहा इति बा, महासङ्घामदश्चेटिककोणिकवन् , महासन्नाहो-नृहत्पुरुषाणामपि बहूनां य: सन्नाहः, महापुरुषनिपतनानीति वा, प्रतीतं, महाशस्त्रनिपतनानीति
वा, महाशस्त्रनिपतनं-पन्नागवाणादीनां दिव्याखाणां प्रक्षेपणं, नागयाणादयो हि वाणा महाशस्त्राणि, तेषामद्भुत विचित्रशक्तिकत्वात् , तथाहि नागवाणा धनुध्यारोपिता बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासडोल्कादण्डरूपास्ततः परशरीरे सक्रान्ता नागमूर्तीभूय पाशत्वमुपगच्छन्ति, तामसवाणाश पर्यन्ते सकलसवामभूमिव्यापिमहान्धतमसरूपतया परिणमन्ते, उक्तच-चित्रं श्रेणिक! ते वाणा, भवन्ति धनुराश्रिताः । उस्कारूपाश्व गमछन्तः, शरीरे नागमूर्तयः ॥ १॥ क्षणं वाणाः क्षणं दण्डाः, अणं पाशत्वमागताः ।।
||२८३॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~114~