________________
आगम
(१४)
प्रत
सूत्रांक
[१४७]
दीप
अनुक्रम
[१८५]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
उद्देशक: [ ( द्वीप समुद्र)],
• मूलं [ १४७]
प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
जी० ४८
Ja Econ
अभ्राणीति वा, अभ्राणि सामान्याकारेण प्रतीतानि, अभ्रवृक्षा इति वा, अभ्रवृक्षा-वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इति वा ऋध्याकाले नीलाद्यभ्रपरिणतिरूपा प्रतीतैव गन्धर्वनगराणि सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभः परिणतपुद्गलराशिरूपाणि, एतान्यपि तत्र स्वरूपतोऽपि न भवन्ति, गर्जितानीति वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रतीताः, उल्कापाता इति वा, उसका पाता योनि संमूच्छितञ्चननिपतनरूपा दिग्दाह इति वा दिग्दाहा-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्वरप्रतिभासरूपाः, निर्माता इति वा निर्घातो विद्युत्रपातः पांशुवृष्टय इति वा पशुवृष्टयो- लिवर्षाणि ग्रूपका इति वा, ग्रूपकाः 'संझायावरणीय' इत्यादिनाऽऽवश्यकप्रन्थेन प्रतिपत्तव्याः वक्षदीप्तकानीति वा यक्षदीपकानि नाम नभसि दृश्यमानामिसहित: पिशाचः, धूमिकेति वा रूक्षा प्रविरला धूमाभा धूमिका, महिकेति वा खिग्धा घना घनत्वादेव भूमौ पतिता सातृणादिदर्शनद्वारेणोपलक्ष्य * माणा महिका, रजउद्घाता रजस्वला दिशः, चन्द्रोपरागा इति वा सूर्योपरागा इति वा चन्द्रोपरागः- चन्द्रग्रहणं सूर्योपरागः-सूर्यग्रहणं, वह गर्जितविद्युदुल्का दिग्दाह निर्घात पशुवृष्टियूपकयक्ष दीमक भूमिकामद्दिकार जउद्घाताः स्वरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रहणे वनर्थीपनिपातहेतुतया स्वरूपतस्तयोः प्रतिपेदुमशक्यत्वाम्, जम्बूद्वीपगतौ हि चन्द्रौ सूर्यौ वा तत्प्रकाशयतः एकस्य चन्द्रस्य ग्रहणे * सकलमनुष्यलोकवर्त्तिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे कलमनुष्यलोकवर्तिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि रूपचन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेष इति वा चन्द्रसूर्यपरिवेषाञ्चन्द्रादित्ययोः परितो वलयाकार परिणतिरूपाः प्रतीता एवं प्रतिचन्द्रा इति वा प्रतिसूर्वा इति वा प्रतिचन्द्र- उत्पातादिसूचको द्वितीयञ्चन्द्रः एवं द्वितीयः सूर्यः प्रतिसूर्यः, इन्द्रधनुरिति वा उदकमत्स्य इति या, इन्द्रधनुः प्रतीतं, तस्यैव खण्डमुदकमत्स्यः, कपिहसितानीति वा, कपिहसितानि-अकस्मान्न
For P&Pase City
~113~