________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
श्रीजीवा-प रकः, तृणकपवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुचि-विगन्धं शरीरमलादि, प्रतीति वा प्रति-कृथित स्वस्वभावच-1 प्रतिपत्ती जीवाभि०1लितं त्रियासरवटकादिवत् , दुरभिगन्धमिति वा, दुरभिगन्धं मृत कलेवरादिवत् , अचोक्ष-अपवित्रमस्थ्यादिवत् ?, भगवानाह-मायमर्थः देवकुर्वमलयगि-1Mसमयों, व्यपगतवाणुकण्टकहीरशकरातृणकचवरपत्रकचपराशुचिपूतिदुरभिगन्धाचोक्षपरिवर्जिता उत्तरकुरवः प्राप्ताः श्रमणाधिकारः रीयावृत्तिःद्रमायुष्मन् ! ।। 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तर कुरुपु कुरुपु, गर्नेति वा, गर्ता-महती सहा, दरीति वा, दरी-मूपि- उद्देशः २
कादिकृता लम्बी खडा, घसीति वा, घसी-भूराजि:, भृगुरिति वा, भृगुः-प्रपातस्थानं, विपममिति बा, विषम-दुरारोहावरोहस्थानं, सू०१४७ ॥२८ ॥
धूलिरिति वा पत इति वा, धूलीपको प्रतीती, चलणीति वा, चलनी-चरणमात्रस्पर्शी कर्दमः १, भगवानाह-नायमर्थः समर्थः, उत्त-16 रकुरुपु कुरुपु बहुसमरमणीयो भूभागः प्रज्ञमो हे श्रमण! हे आयुष्मन् ! ।। 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त ! इंसा इति वा
मसका इति वा ढङ्कणा इति वा, कचित् पिशुगा इति वा इति पाठस्तत्र पिशुका:-चंचढादयः, यूका इति वा लिक्षा इति वा ?, भग-1 शबानाह-नायमर्थः समर्थो, व्यपगतोपद्रवाः खलु उत्तरकुरवः प्रज्ञप्ता हे अमण ! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति |
भदन्त ! उत्तरकुरुपु कुरुषु अहय इति वा अजगरा इति वा महोरगा इति वा ?, हन्त ! सन्ति न पुनस्तेऽन्योऽन्यस्य तेषां वा भनुजानां | काश्चिदाबाधां व्यायामां या छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते व्यालकगणा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ॥ 'अस्थि णं भंते | इत्यादि, सन्ति (मदन्त) ! उत्तरकुरुषु कुरुपु प्रहदण्डा इति वा, दण्डाकारव्यवस्थिता प्रहा पहदण्डा: ते चानोंपनिपातहेतुतया प्रतिषेध्या | न स्वरूपतः, एवं ग्रहमुशलानीति का, ग्रहगर्जितानि-ग्रहचारहेतुकानि गर्जितानि, इनानि स्वरूपतोऽपि प्रतिषेध्यानि, ग्रहयुद्धानीति |
॥२८२॥ वा, ग्रहयुद्धं नाम यदेको प्रहोऽन्यस्य प्रहस्य मध्येन याति, प्रहसङ्घाटका इति वा, प्रहसङ्घाटको नाम प्रयुग्मं, प्रहापसव्यानीति वा2
दीप अनुक्रम [१८५]
5
9c%
PROCCO
4%
Jantic
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~112~