________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
-
-
प्रत सूत्रांक [१४७]
दीप अनुक्रम [१८५]
लाटानां यद् अहुपाल्लाणं रुढं तदन्यविषये चिल्लिरित्युच्यते, शिविका इति वा, शियिका-कूटाकाराच्छादितो जम्पान विशेषः, सन्दमाणिया इति वा. सन्दमाणिया-पुरुषप्रमाणो जम्पानविशेषः, भगवानाह-नायमर्थः समर्थः, पादविहारचारिणरते मनुजा: प्रज्ञप्ता हे अगण! हे आयुप्मन् । 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गात्र इति वा महिपा इति वा खरा इति वा घोटका इति वा?, इह जात्या आशुगमनशीला अश्वाः शेषा घोटकाः, खरा-भाः, अजा इति वा एडका इति वा?, भगवानाहहन्त सन्ति, न पुनस्तेषां मनुजानां परिभोग्यतया 'हव्वं' शीत्रमागच्छन्ति ।। 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुषु गाव इति वा, गाव:-बीगव्यः, महिप्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा', हन्त ! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीप्रमागच्छन्ति ।। अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुमपु फुरुपु सिंहा इति वा, सिंहः-पश्चाननः, ब्याना इति वा, व्याघ्रः-शार्दूलः, वृका इति वा, द्वीपिका इति वा बीपिका:-चित्रकाः, परक्षा इति वा, परस्सरा इति वा, परस्सरो-गण्डः, शृगाला इति वा, विडाला इति वा, शुनका इति वा, कालशुनका इति वा, को कन्तिका इति वा, को कन्तिकालकडिकाः, शशका इति वा, चिल्लला इति वा, चिल्ल-आरण्यक: पशुविशेष: ?, भगबानाह-हन्त ! सन्ति, न पुनस्से परस्परस्था | तेषां वा मनुजानां काश्चिदाबाधां वा प्रवायां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकासे श्वापद्गणाः प्रज्ञता हे श्रमण! हे आयुष्मन् ! । 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु शालय इति वा ब्रीहय इति वा गोधूमा इति वा यवा इति वा तिला इति वा इश्क्षव इति वा?, हन्त ! सन्ति न पुनस्तेषां मनुष्याणां परिभोग्यतया 'हवं' शीघ्रमागच्छन्ति । 'अस्थि णं भंते' इत्यादि, | अस्ति भदन्त ! उत्तरकुरुपु कुरुपु स्थाणुरिति वा कण्टक इति वा हीरमिति वा, हीर-लघु कुत्सितं तृणं, शर्करेति वा, शर्करा-कर्क
~111