________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
4 0
प्रत सूत्रांक [१४७]
CLASSCOR
-5646
दीप अनुक्रम [१८५]
| इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुपु हिरण्यमिति वा-हिरण्यं-अघटितं सुवर्ण कांस्य-कांस्यभाजनजाति: 'दूसमिति वा दूष्य बस्त्रजातिः, मणिमौक्तिकशशिलाप्रवालसत्सारस्वापतेयानि वा, तत्र मणिमौक्तिकशाकशिलानवालानि प्रनीतानि सद्-विद्यमानं सारं -प्रधानं स्वापतेयं-धनं सत्सारस्वापतेयं, भगवानाह-इन्ता! अस्ति. 'नो चेव णमित्यादि, न पुनस्तेषां गनुजानां तद्विपयस्तीत्रो | ममत्वभावः समुत्पद्यते, मन्दरागादितया विशुद्धाशयलात् ॥ "अत्थि णं भंते !' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुषु राजेति वा राजा-चक्रवर्ती बलदेववासुदेवो महामाण्इलिको वा युवराज इति वा-उस्थिताशनः ईश्वरो-भोगिकादि, अणिमाद्यविधश्वर्ययुक्त ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरवालातसौवर्णपट्टविभूपिनशिराः, कौटुम्बिक इति बा, कतिपयकु-18 | दुम्बप्रभुः कौटुम्बिका, माडम्बिक इति वा, यस्य प्रत्यासन्नं आमनगरादिकमपरं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्ब तहास्याधिपतिर्माडम्बिकः, इभ्य इति वा, भो-हस्ती तत्प्रमाणं द्रव्यमहतीतीभ्यः, यत्सत्कपुजीकृतहिरण्यरत्नादिव्येणान्तरितो हस्यपि |
न दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसौवर्णपट्टविभूपितोत्तमाङ्गः पुरज्येष्ठो पणिग्विशेषः श्रेष्ठी, | सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलक्षणाया: सेनायाः प्रभुः सेनापतिः, सार्थवाह इति वा, गणिमं धरिग मेजं पारिन्छ।
चेव दबजायं तु । घेत्तूर्ण लाभत्थं वजह जो अन्नदेसं तु ॥ १॥ नित्रबहुमओ पसिद्धो दीणामाहाण वच्छलो पंथे । सो सस्थवाह-11 इनाम धणो व्व लोए समुब्बहइ ॥२॥" एतलक्षणयुक्तः सार्थवाहः, भगवानाह-गौतम! नायमर्थः समर्थो, व्यपगतद्धिसत्कारा-1
१ गमिमं धरिन मेयं परिच्छेयं चैव द्रव्यजातं तु । गृहीत्या लाभार्थ नजति योऽन्यदेशं तु ।।१॥ बहुमतः प्रसिद्धी दीनानाथानां वत्सलः पथि । स सार्थवाहनःम धन इव लोके समुहति ॥ २॥
45-456-2-5
JaticNI
~107~