SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप श्रीजीवा- भगवानाह-गौतम ! नायमर्थः समर्थों, वृक्षगृहालयास्ते मनुजाः प्रज्ञता हे श्रमण! हे आयुष्मन् ॥ 'अस्थि णं भंते !' इत्यादि,शरमातपत्ता जीवाभि | सन्ति भदन्त ! उत्तरकुरुपु कुरुषु प्रामा इति वा यावत्सन्निवेशा इति वा, यावत्करणान्नगरादिपरिग्रहः, तत्र असन्ति बुझादीन गु-18दवकुर्वमलयगि- गानिति यदिवा गम्या:-शाखप्रसिद्धानामष्टादशानां कराणामिति प्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति नि- धिकारः रीयावृत्तिः पातनान्नयोऽनादेशाभावः, निगमा:-प्रभूतबणिग्वर्गावासाः, पाशुप्राकारनिवद्धानि खेटानि. अलपाकारवेष्टितानि कर्वटानि, अर्द्धगृती-10 उद्देशः२ यगव्यूतान्तामरहितानि मडम्बानि, 'पट्टणाइ उनि पहूनानि पत्तनानि बा, उभयत्रापि प्राकृनवेन निर्देशस्य समानत्यान, तत्र यन्नी-हासू०१४७ ॥२७९॥ भिरेच गम्यं तत्पन. यत्पुनः शकटै|ट कैनौभित्र गम्यं तत्पत्तनं यथा भगकन्छ, उन च-पत्तनं शकटैगम्यं, घोट फैननॊभिरेव है। साच । नीभिरेव नु यद्गम्य, पट्टनं तरप्रवक्ष्यते ॥ १॥" द्रोणमुग्यानि-बाहुल्येन जलनिर्गभप्रवेशानि, आकरा-हिरण्याकरादयः, आ-12 अमा:-नापसावसथोपलभिता आश्रयाः, संवाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा वसति, सनिवेशा इति-सन्निवेशो यत्र सार्थादिरावासिनः, भगवानाह-गौतम! नायमर्थः समों, यद-यस्मान्ने पिछतकामगामिन:-14 ४ान इच्छित-इच्छाविषयीकृत नेछित, नायं न किन्तु नशब्द इत्यत्रा(ना)देशाभायो यथा 'नके द्वेषम्य पर्याया' इत्यत्र, नेच्छित-इच्छाया | अविषयीकृतं काम-खेच्छया गच्छन्तीत्येवंशीला नेछितकामगामिनले मनुजाः प्रज्ञप्ता हे अमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुषु 'असयः' अस्युपलक्षिताः सेवकाः पुरुषाः, मयीति वा मध्युपलक्षिता लेखनजीविनः, कृपिरिति कृषिकर्मोपजीविनः, 'पणीति पणितं पण्यमिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः', भगवा-12 नाह-गौतम! नायमर्थः समर्थों, व्यपगतासिमषीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन ! ॥ 'अस्थि णं भंते'। अनुक्रम [१८५] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~106~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy