SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: श्रीजीवा प्रत सूत्रांक [१४७] दीप व्यपगता रद्धिः-विभवैश्वर्य सत्कारम-सेव्यतालक्षणो येभ्यस्ते तथा उत्तरकुरुवास्तव्या मनुजाः प्रज्ञता हे श्रमण! हे आयुष्मन ! 118 प्रतिपत्ती जीवाभि०11'अस्थिभंते इलादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुपु दास इति बा, दास:-आमरणं क्रयक्रीतः, प्रेष्य इति बा, प्रेष्यः- देवकुर्वमलयगि- प्रेषणयोग्यः, शिष्य इति वा, शिष्य:-उपाध्यायस्योपासकः, भृतक इत्ति वा, भृतको-नियतकालमधिकृत्य वेतनेन कर्मकरणाय धृतः, धिकारः रयावृत्तिभागिल्लए'ति वा भागिक इति बा, भागिको नाम द्वितीयांशस्य चतुर्थाशस्य वा प्राहकः, कर्मकारपुरुष इति वा, कर्मकारो लोहा-11 उद्देशः२ ॥२८॥ द्विारादिः कर्मकार: ?, भगवानाह-गौतम! नायमर्थः समों, व्यपगताभियोग्यास्ते मनुजा: प्रज्ञताः, अभिमुखं कर्मसु युज्यते व्यापार्यता सू०१४७ इति वाऽभियोग्यस्तस्य भावः कर्म का आभियोग्य, 'व्य जनाद् यपंचमस्य सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्य जायेभ्यसे तथा हे श्रमण! हे आयुष्मन् ! । 'अस्थि णं भंते!' इत्यादि, अस्ति भवन्त ! उत्तरकुरुषु कुरुपु मातेति वा पितेति वा ] भ्रातेति वा भगिनीति वा भाति वा सुत इति वा दुहितेति वा स्नुपेति बा?, तत्र माता-जननी पित्ता-जनकः सहोदरो-भ्राता सहोदरी-भगिनी वधू:-भार्या मुत:-पुत्रः सुता-दुहिता पुत्रवधूः-स्नुपा, भगवानाह-हन्त ! अस्ति, तथाहि-या प्रसूते सा जननी,13 यो वीज निपिक्तवान् स पिता विवक्षितः पुरुषः, सह जातो यो भ्राता एकमातृपितृ कत्वात् , इतरा तस्य भगिनी, भोग्यत्वाद् भार्या, स्वमातापित्रोः स पुत्र इतरा दुहिता, स्वपुत्रभोग्यत्वात्सपेति, 'नो चेव ण मित्यादि, न पुनस्तेषां मनुजानां ती प्रेमरूपं बन्धनं स-1 मुत्पत्यते, तथा क्षेत्रस्वाभाव्यात् प्रतनुप्रेमबन्धनास्ते मनुजगणाः प्रज्ञता हे अमण! हे आयुष्मन् ! ।। 'अस्थि णं भंते' इत्यादि, अस्ति | भदन्त ! उत्तरकुरुपु कुरुपु अरिरिति वा-शत्रु: वैरीति वा-जातिनियद्धवैरोपेतः, घातक इति वा, घातको योऽन्येन घातयति, वधक इति वा, वधक:-स्वयं हन्ता, प्रत्यनीक इति वा, प्रत्यनीक:-छिद्रान्वेषी, प्रत्यमित्र इति वा, प्रत्यमित्रो यः पूर्व मित्रं भूत्वा पश्चाद-| अनुक्रम [१८५] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~108~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy