________________
आगम
(१४)
प्रत
सूत्रांक |[३९-४०]
दीप
अनुक्रम [४७-४८]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
• उद्देशक: [-],
- मूलं [३९-४०]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
अंतमुत्तं उकोसेणं पुष्वकोडी उब्वहित्ता नेरइएस जाव पंचमं पुढविं ताव गच्छति, तिरिक्खम
सेसु सब्बे, देवेसु जाव सहस्सारा, सेसं जहा जलयराणं जाव चउगतिया बउआगइया परित्ता असंखेज्जा से तं उरपरिसप्पा से किं तं भुयगपरिसप्पा १, २ भेदो तहेब, चत्तारि सरीरगा ओगाहणा जहनेणं अंगुलासंखे० उक्कोसेणं गाउयपुत्तं ठिती जनेणं अंतोमुहुतं उकोसेणं पुब्बकोडी, सेसेस ठाणेसु जहा उरपरिसप्पा, णवरं दोघं पुढविं गच्छति से तं भुयपरिसप्पा पण्णत्ता, सेतं थल || (सू० ३९ ) । से किं तं खहयरा १, २ चउच्चिहा पण्णत्ता, तंजहा—चम्मपक्खी तव भेदो, ओगाणा जहनेणं अंगुलस्स असंखे उक्कोसेणं धणुपुहुत्तं, ठिती जहनेणं अंतोमहुत्तं उक्कोसेणं पलिओवमस्स असंखेजति भागो, सेसं जहा जलयराणं, नवरं जाव तचं पुढविं गच्छेति जाव से तं खयरगन्भवतिय पंचेंद्रियतिरिक्खजोणिया, से तं तिरिक्खजोणिया | ( सू० ४० ) स्थलचरगर्भव्युत्क्रान्तिकानां भेदोपदर्शकं सूत्रं यथा संमूच्छिमस्थलचराणां नवरमत्रासालिका न वक्तव्या, सा हि संमूच्छिमेव न गर्भव्युत्क्रान्तिका, तथा महोरगसूत्रे "जोयणसपि जोयणसयहुतियावि जोयणसहस्संपि" इत्येतदधिकं वक्तव्यं, शरीरादिद्वारकदम्बकसूत्रं तु सर्वत्रापि गर्भव्युत्क्रान्तिकजलचराणामिव नवरमवगाहनास्थित्युद्वर्त्तनासु नानात्वं तत्र चतुष्पदानामुत्कृष्टाऽवगाहना षड् गव्यूतानि, स्थितिरुत्कर्षतस्त्रीणि पल्योपमानि, उद्वर्त्तना चतुर्थपृथिव्या आरभ्य यावत्सहस्रारः, एतेषु सर्वेष्वपि जीवस्थानेष्वनन्तरमुहृत्त्योत्पद्यन्ते, उरः परिसर्पाणामुत्कृष्टावगाहना योजनसहस्रं, स्थितिरुत्कर्षतः पूर्वकोटी, उद्वर्त्तना पथामप्रथिव्या आरभ्य यावत्सह
For P&Praise Cinly
~97~