________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रतिपत्ती गर्भजल
चराः
प्रत सूत्रांक [३८]
सू० ३८
श्रीजीवा- म्यग्दृष्टानं मिध्यादृष्टेविपर्यासः" इति, उपपातद्वारे उपपातो नैरयिकेभ्यः सप्तपृथ्वीभाविभ्योऽपि, तिर्यग्योनिकेभ्योऽप्यसक्ल्यातवर्षा-1 जीवाभि युष्कवर्जेभ्यः सर्वेभ्योऽपि, मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजासपातवर्षायुष्कवर्जकर्मभूमिभ्यो, देवेभ्योऽपि यावत्सहस्रारात्, परतः मलयगि-1 प्रतिषेधः, स्थितिद्वारे जघन्यतः स्थितिरन्तर्नुहूर्त्तगुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुद्धृत्य सहस्रारात्परे ये देवास्तान वर्जयित्वा रीयावृत्तिःला शेषेषु सर्वेष्वपि जीवस्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसोयाः प्रज्ञप्ताः,
हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं जलयरा गम्भवतियपश्चिंदियतिरिक्खजोणिया' ॥ सम्प्रति स्थलचरप्रतिपा॥४३॥ 18 दनार्थमाह
से किं तं थलयरा?, २ दुविहा पणत्ता, तंजहा-चप्पदा य परिसप्पा य से किं तं चप्पया?, २चउम्विधा पण्णत्ता, तंजहा-एगक्खुरा सो चेव भेदो जाव जे यावन्ने तहप्पकारा ते समासतो दुबिहा पण्णत्ता, तंजहा-पजत्ता य अपवत्ता य, चत्तारि सरीरा ओगाहणा जहन्ने] अंगुलस्स असंखेज उकोसेणं छ गाउयाई, ठिती उकोसेणं तिन्नि पलिओमाई नवरं उबहित्ता नेरइएमु चउत्थपुढविं गच्छंति, सेसं जहा जलयराणं जाव चउगतिया चउआगतिया परित्ता असंखिजा पपणत्ता, से तं चउप्पया।से किं तं परिसप्पा?,२ दुविहा पण्णत्ता, तंजहा-उरपरिसप्पा य भुयगपरिसप्पा य, से किं तं उरपरिसप्पा?,२ तहेव आसालियबजो भेदो भाणियब्बो, (तिपिण) सरीरा, ओगाहणा जहरणेणं अंगुलस्स असंखे० उक्कोसेणं जोयणसहस्सं, ठिती जहन्ने]
अनुक्रम
[४६]
॥४३॥
~96~