SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: -,----------------------मूलं [३९-४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३९-४०] दीप श्रीजीवा- सारः, अत्रान्तरे सर्वेषु जीवस्थानेष्वनन्तरमुद्धृत्त्योत्पद्यन्ते । भुजपरिसर्पाणामुत्कृष्टाऽवगाहना गव्यूतपृथक्वं, स्थितिरुत्कर्षस: पूर्वकोटी, १ प्रतिपत्तौ जीवाभिउद्वर्तनाचिन्तायां द्वितीयपृथिव्या भारभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः ॥ खचरगर्भव्युत्क्रान्तिकपचेन्द्रियमेदो स्थलचरमलयगि- यथा संमूछिमखचराणां, शरीरादिद्वारकलापचिन्तनं गर्भव्युत्क्रान्तिकजलचरवत् , नवरमवगाहनास्थित्युद्वर्तनासु नानात्वं, तत्रोत्कर्ष-18 खेचरागरीयावृत्तिः सोऽवगाहना धनुष्पृथक्वं, जघन्यतः सर्वत्राप्यनुलासवधेयभागप्रमाणा, स्थितिरपि जघन्यत: सर्वत्राप्यन्तर्मुहूर्तमुत्कर्षतोऽत्र पल्योपमा सोयभागः, उद्वर्त्तना तृतीयपृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः, कचित्पुस्तकान्तरेऽवगाहनास्थित्यो- सू०३९॥४४॥ यथाक्रमं सङ्कह णिगाथे-"जोयणसहस्स छग्गाउयाइ तत्तो व जोयणसहस्सं । गाउयपुहुत्त भुयगे धणुयपुहुत्तं च पक्खीसु ॥१॥ ४० गम्भंमि पुथ्वकोडी तिन्नि य पलिओवमाई परमाउं । उरभुयग पुखकोडी पलियअसंखेजभागो य ॥२॥" अनयोाख्या गर्भव्यु कान्तिकानामेव जलचराणामुत्कृष्टावगाहना योजनसहस्रं, चतुष्पदानां षड् गन्यूतानि, उर:परिसर्पाणां योजनसहस्रं, भुजपरिसर्पाणां | ४|| गव्यूतपृथकलं, पक्षिणां धनुष्पथक्त्वं । तथा गर्भव्युत्कान्तिकानामेव जलचराणामुस्कृष्टा स्थिति: पूर्वकोटी, चतुष्पदानां त्रीणि पल्योपहै मानि, उरगाणां भुजगानां च पूर्वकोटी, पक्षिणां पल्योपमासयेयभाग इति ।। उत्पाविधिस्तु नरकेष्वस्मानाथाद्वयादवसेयः-"अस्सण्णी खलु पढमं दोश्चं च सरीसवा तइय पक्खी । सीहा जंति चउत्धि उरगा पुण पंचमि पुढवि ॥ १॥ छष्टिं च इस्थियाउ मच्छा मणुया सय सत्तमि पुढवि । एसो परमुषवाओ बोद्धन्चो नरयपुढवीसु ॥ २॥" उक्ताः पञ्चेन्द्रियतिर्यश्चः, सम्प्रति मनुष्यप्रतिपादनार्थमाह M ॥४४॥ १असंझिनः खलु प्रथमो द्वितीया च सरीरापास्तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी मुरगाः पुनः पञ्चमी पृथ्वीम् ॥ १॥ षष्ठीच नियः मत्स्या मनुष्याच सप्तमी पृथ्वी यावत् । एष परम उत्पातो बोद्धव्यो नारकपुथ्वीषु ॥२॥ अनुक्रम [४७-४८] ~98~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy