________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक: [-], ---------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३६]]
दिस्वरूपास्ते सर्वे भुजपरिसर्या अवसातव्याः, 'ते समासतो' इत्यादि सूत्रकदम्बकं प्राग्वद्भावनीवं, नबरमवगाहना जघन्यतोऽहुलास-1 पेयभागप्रमाणा उत्कर्षतो धनुःपृथक्वं, खितिर्जधन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाचवारिंशद्वर्षसहस्राणि, शेषं जलपरवद्रष्टव्यम् , उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ।। खचरप्रतिपादनार्थमाह-अथ के ते संमूछिमखचरपञ्चेन्द्रियतिर्यग्योनिका:?, सूरिराह-संमू-1 छिमखचरपचेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भेदो जहा पण्णवणाए' इति, भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्-"चम्मपक्षी लोमपक्खी समुन्गपक्सी विततपक्खी । से किं तं चम्मपक्खी !, २ अणेगविहा पण्णत्ता, तंजहा-वगुली | |जलोया अडिला भारुडपक्खी जीवंजीवा समुदवायसा कण्णत्तिया पक्खिविराली, जे यावण्णे तहप्पगारा, से तं चम्मपक्खी । से किं लोमपक्खी ?, लोमपक्सी अणेगविहा पण्णत्ता, तंजहा-दका कंका कुरला वायसा चकवागा हंसा कलहंसा पोयहंसा राय-| हंसा अढा सेडीवडा वेलागया कौंचा सारसा मेसरा मयूरा सेयवगा गहरा पोंडरीया कामा कामेयगा वंजुलागा तित्तिरा वगा लावगा कपोया कपिंजला पारेषया चिडगा वीसा कुकुडा सुगा बरहिगा मयणसलागा कोकिला सण्हावरण्ागमादी, से तं लोमपक्खी । से किं तं सगुग्गपक्खी !, समुग्गपक्खी एगागारा पण्णत्ता, ते णं नस्थि इई, बाहिरएसु दीवसमुद्देसु हति, से तं समुग्गपक्खी । से किं तं विततपक्खी ?, विततपक्खी एगागारा पण्णत्ता, ते णं नत्थि इह, बाहिरएम दीवसमुदेसु भवंति, से तं विततपक्खी" इति पाठसिद्धं नवरं 'चम्मपक्खी' इत्यादि, चर्मरूपी पक्षौ चर्मपौ तौ विद्यते येषां ते चर्मपक्षिणः, लोमानको पक्षी लोमपक्षी तौ विद्यते येषां ते लोमपक्षिणः, तथा गच्छतामपि समुद्भवस्थितौ पक्षी समुद्गकपक्षी तद्वन्तः समुद्कपक्षिणः, वितती-नियमनाकुश्चिती पक्षी विततपक्षौ तद्वन्तो विततपक्षिणः 'ते समासतों' इत्यादि सूत्रकदम्बकं जलचरबद्भावनीयं, नवरमवगाहना उत्क
अनुक्रम
[४४]
~91~