________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३६]]
श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः ॥४०॥
पामस्तीलङ्गलपृथक्खिकाः, 'अतोऽनेकस्वरादि' तीकप्रत्ययः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं द्वादशाङ्गुलप्रमाणा विवस्तिः, द्वि-18/१प्रतिपत्तौ वितस्तिप्रमाणा रनिहस्त:, कुक्षिहितमाना, धनुर्हस्तचतुष्टयप्रमाणं, गम्यूतं द्विधनुःसहस्रप्रमाण, चत्वारि गव्यूतानि योजनम् समूच्छिमपतथापि वितस्त्यादिकमुच्छ्याङ्गुलापेक्षया प्रतिपचव्यं, 'ते णमित्यादि, 'ते' अनन्तरोदितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले पञ्चेन्द्रियनायन्ते स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति, तथास्वाभाव्यात् , यद्येवं ते कस्मादिह न दृश्यन्ते ?
तिर्यञ्चः इत्याशङ्कायामाह-ते नत्थि इह' इत्यादि, 'ते' यथोदितस्वरूपा महोरगाः 'इह' मानुषक्षेत्रे 'नत्यित्ति न सन्ति, किन्तु बाह्येषु द्वीप-| सू० ३६ समुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगर्यादिषु स्खलेषुत्पद्यन्ते न जलेषु, तत इह न दृश्यन्ते । जे यावणे तहप्पगारा' इति, येऽपि चान्ये तथाप्रकारा अङ्गुलदशकादिशरीरावगाहमानास्तेऽपि महोरगा ज्ञातव्याः, उपसंहारमाह-सेत्तं महोरगा, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः उक्तरूपासादिरूपास्ते सर्वेऽपि उर:परिसर्पस्थलचरसमूच्छिमपञ्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्र शरीरादिद्वारकदम्पकं च जलचरवद्भावनीयं, नबरमवगाहना जघन्यतोऽनुलासयेयभागप्रमाणा उत्कर्षतो योजनपृथक्लं, स्थितिद्वारे जघन्यत: स्थितिरन्तर्मुहूर्तमुत्कर्षतविपश्चाशवर्षसहस्राणि, शेषं तथैव ॥ भुजपरिसर्पप्रतिपादनार्थमाह-से किं तमित्यादि, अथ के ते भुजपरिसर्पसंमूछिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिका: १, सूरिराह-भुजपरिसर्पसंमूर्लिछमस्थलचरपञ्चेन्द्रियतिर्यग्योनिका अनेकविधा: प्रज्ञप्ताः, 'तह चेव भेओ भाणियव्यों' इति, यथा प्रज्ञापनायां तथैव भेदो वक्तव्यः, स चैवम्-"तंजहा-गोहा नउला सरडा सम्मा सरंडा सारा खारा घरोलिया विस्तंभरा मंसा मंगुसा पयलाया छीरवि-18॥४०॥ रालिया जाहा चउपाइया" एते देशविशेषतो वेदितव्याः, 'जे यावण्णे तहप्पगारा येऽपि चान्ये 'तथाप्रकारा:' उक्ताकारा गोधा
अनुक्रम
[४४]
~90~