________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३६]]
SSCRECRACK
महामाण्डलिकः स एवानेकदेशाधिपतिस्तरस्कन्धावारेषु, प्रामनिवेशेषु इत्यादि, असति बुझादीन गुणानिति यदिवा गम्यः शास्त्रप्र-| सिद्धानामष्टादशानां कराणामिति प्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्लाकारवेष्टितं कर्बटम् , अर्द्धतृतीयगव्यूतान्तामरहितं मडम्ब 'पट्टण'त्ति पट्टनं पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत्पट्टनं यत्पुनः शकटैोटकैनोंभिर्वा गम्यं तत्पत्तनं यथा भरुकच्छम् , उक्तं च-पत्तनं शकदैर्गम्यं, घोटकैनौभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्षते ॥१॥" द्रोणमुखं-प्रायेण जलनिर्गमप्रवेशम् , आकरो-हिरण्याकरादिः आश्रम:-तापसावसयोपलक्षित आश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाधिष्ठानं नगरम् , 'एएसि ग' मित्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ णं ति एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्च्छति, सा च जघन्यतोऽमुलासवयेयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतयोत्पादप्रथमसमये वेदितव्यम् , उत्कर्षतो द्वादश योजनानि-द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूप' द्वादशयोजनप्रमाणानुरूपं विक्खंभवाहल्लेणीति विष्कम्भा याहल्यं च विष्कम्भवाहल्यं, स-16 माहारो द्वन्द्वः, तेन, विष्कम्भो-विस्तारो बाहल्यं च स्थूलता, भूमि दालित्ता गं' विदार्य समुत्तिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यत इति भावः, सा चासब्जिनी-अगनस्का संमूछिमत्वात् , मिथ्याष्टिः सासादनसम्यक्त्वस्यापि तस्या अस-1 म्भवात् , अत एवाज्ञानिनी, अन्तर्मुहूर्तावायुरेव कालं करोति । 'अत्थेगइया अंगुलंपी'त्यादि, अस्तीति निपातोऽत्र बहुवचनाभिधायी, ततो-ly ऽयमर्थ:-सन्त्येककाः केचन महोरगा येऽसलमपि शरीरावगाहनया भवन्ति, इहाङ्गुलमुच्छ्याङ्गुलमवसातव्यं, शरीरप्रमाणस्य चि-| न्यमानखात्, सन्त्येकका बेहुलप्पथक्विका अपि-पृथक्त्वं द्विप्रभृतिरानवभ्य इति परिभाषा अङ्गुलपृथक्लं शरीरावगाहनमानमे
अनुक्रम
[४४]
~89~