SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीजीवा- जीवाभि० मलयगि- रीयावृत्तिः ॥ शरीरावयव विशेषाकृतिः सा विद्यते येषां ते मुकुलिन:-रूफटाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दो खगतानेकभेदसूचकी, 'भा- १प्रतिपत्ती सीविसा' इत्यादि, आस्यो-दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उक्तं च-" आसी दाढा तग्गयविसाऽऽसीविसा मुणेयब्वा" संमूछिमइति, दृष्टौ विषं येषां ते दृष्टिविषाः, उमं विषं येषां ते उपविषा:, भोगः-शरीरं तत्र सर्वत्र विषं येषां ते भोगविषाः, त्वचि- विपञ्चेन्द्रिययेषां ते त्वग्विषाः, प्राकृतत्वाच 'तयाविसा' इतिपाठः, लाला-मुखात् श्रावस्तत्र विषं येषां ते लालाविषाः, निश्वासे विष येषां ते तियञ्चः | निश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रत्येतव्याः। 'से किं तं आसालिगा' इत्यादि, अथ का सा आसालिगा, एवं शिष्येण सू०३६ प्रश्ने कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादकं गौतमप्रमभगवनिर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानतः पठति-कहि गं भंते ! इत्यादि, क णमिति वाक्यालङ्कारे भदन्त ! परमकल्याणयोगिन् ! आसालिगा संमूर्छति, एषा हि गर्भजा न भवति किन्तु संमूछिमैच || तत उक्तं संमूर्छति, भगवानाह-गौतम ! अन्त:-मध्ये मनुष्यक्षेत्रस्य न बहिः, एतावता मनुष्यक्षेत्रादहिरस्या उत्पादो न भवतीशि| प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः समुदायः समासार्थः तेषु, एतावता लवणसमुद्रे कालसमुद्रे वा न भवतीत्यावेदितं, 'निर्व्याधातेन' व्याघातस्याभावो नियाघातं तेन, यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु सुषमसुषमादिरूपोऽतिदुषमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसु कर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य, किमुक्तं भवति ?-यदि पञ्चसु भरतेषु पञ्चखैरावतेषु यथोक्तरूपो व्याघातो भवति ततः | पञ्चसु महाविदेहेषु संमूर्छति, एतावता त्रिंशत्यप्यकर्मभूमिघु नोपजायत इति प्रतिपादितं, पञ्चदर्शसु कर्मभूमिषु पञ्चसु महाविदेहेषु सर्वत्र न संमूर्छति किन्तु चक्रवर्तिस्कन्धावारेषु बलदेवस्कन्धावारेषु वासुदेवस्कन्धाबारेषु माण्डलिक:-सामान्यराजाऽल्पर्धिकः, अनुक्रम [४४] मल्ल ~88~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy