________________
आगम
(१४)
प्रत
सूत्रांक
[३६]
दीप
अनुक्रम
[४४]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
• मूलं [ ३६ ]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
क्खजोणिया ?, उरपरिसप्पथलवर संमुच्छिमपचिदियतिरिक्खजोणिया चउब्विहा पन्नचा, संजहा-अही अयगरा आसालिया महो रंगा से किं तं अही ?, अहो दुबिहा पण्णत्ता, संजहा-दब्बीकरा य मउलियो य से किं तं दढ़वीकरा ?, दब्बीकरा अणेगविहा पन्नत्ता, संजहा- आसीविसा दिट्ठीविसा उग्गविसा भोगविसा तथाविसा लालाविसा निस्सास विसा कण्ड्सप्पा सेवसप्पा काकोदरा दुम्भपुष्का कोलाहा सेलेसिंदा, जे चावण्णे तहत्यगारा, सेतं अही । से किं तं अयगरा ?, अयगरा एगागारा पन्नत्ता, सेचं अयगरा से किं तं आसालिया ?, कहि णं भंते! आसालिगा संमुच्छइ ?, गोयमा ! अंतो मणुस्सखे ते अढाइ दीवेसु निव्वाधारणं पन्नरससु कम्मभूमीसु, वाघायें पहुच पंचसु महाविदेहेसु चक्कवट्टिसंधावारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंडलियखंधावा| रेसु महामण्डलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु खेडनिवेसे कब्बड० मडवनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेलु आसमनिवेसेसु रायहाणिनिवेसेसु, एएसि णं चेत्र विणासेसु, एत्थ णं आसालिया संमुच्छइ, जहनेगं अंगुलस्त असंखेज्जइभागमित्ताए ओगाहणाए, उच्कोसेणं वारस जोयणाई, तदागुरूवं च णं विक्खभवादलेणं भूमिं दालित्ता संमुच्छर, असण्णी मिच्छदिट्ठी अन्नाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ, सेत्तं आसालिया से किं तं महोरगा ?, महोरगा अणेगविहा पण्णत्ता, संजहा अस्थेगइया अंगुलंपि अंगुलपुहुत्तियावि विहस्थिपि विहस्थिपुहत्तियावि स्वर्णपि रवणिपुहुतियावि कुछिपि कुच्छित्तियावि धणुर्हपि धणुहपुहत्तियावि गाडयपि गाउयपुहत्तियावि जोयपि जोयणपुहत्तियावि जोयणसपि जोयणसयपुहत्तियावि, ते णं थले जाया जलेऽवि चरंति थलेऽवि चरंति, ते णत्थि इहूं बाहिरए दीवसमुद्देसु हवंति, जे यावण्णे तप्पगारा, सेत्तं महोरगा ।" इति अस्य विपमपदव्याख्या" दुब्बीकरा य मंडलियो य इति वदफणा तत्करणशीला दर्वीकराः, मुकुलं-फणाविरहयोग्या
For P&Praise Cnly
~87~