SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३६]] % श्रीजीवा णमाई, सेत्तं दुखुरा । से किं तं गंडीपया ?, गंडीपया अणेगविहा पण्णत्ता, तंजहा-इत्थी हस्थिपूयणा मंकुणहत्थी खग्गा गंडा, १प्रतिपत्तौ जीवाभिजे यावण्णे तहप्पगारा, सेत्तं गडीपया । से किं तं सणफया', २ अणेगबिहा पण्णता, तंजहा-सीहा बग्घा दीदिवा अच्छा तरच्छा समूच्छिममलयगि- परस्सरा सीयाला सुणगा कोकतिया ससगा चित्तगा चित्तलगा, जे यावण्णे तहप्पकारा ॥" इति, तत्र प्रतिपदमेकः खुरो येषां ते 4 पश्चेन्द्रियरीयावृत्तिः एकखुरा:-अश्वादयः, प्रतिपादं द्वौ खुरौ-शफौ येषां ते द्विखुरा-उष्ट्रादयः, तथा च तेषामेकैकस्मिन् पादे द्वौ द्वौ शफी दृश्येते, गण्डीवतियश्चः पदं येषां ते गण्डीपदा:-हस्त्यादयः, सनखानि-दीर्घनखपरिकलितानि पदानि येषां ते सनखपदा:-धादयः, प्राकृतत्वाच 'सणफया' सू० ३६ ॥३८॥ इति सूत्रे निर्देश:, अश्वादयस्लेत दाः केचिदतिप्रसिद्धत्वात्स्वयमन्ये च लोकतो वेदितव्याः, नवरं सनखपदाधिकारे द्वीपका:-चित्रका अच्छा:-कक्षाः परासरा:-सरभाः कोकन्तिका-लोमठिकाः चित्ता चित्तलगा आरण्यजीवविशेषाः, शेषास्तु सिंहव्याधतरक्षशृगालशुनFolककोलशुनशशकाः प्रतीताः, ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्र शरीरादिद्वारकलापसूत्रं च जलचरवद्भावनीयं, नवरमवगाहना द्वारे जघन्यतोऽवगाहना अङ्गलासयेयभागप्रमाणा उत्कृष्टा गम्यूतपृथक्त्वं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतश्चतुरशीति वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह-'सेत्तं चउप्पयथलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया' ।। अथ के ते परिसर्पस्खल घर-1 संमूछिमपञ्चेन्द्रियतिर्यग्योनिका: १, २ द्विविधाः प्रज्ञप्ताः, तद्यथा-'एवं भेदो भाणियब्बो' इति, एवम्' उक्तेन प्रकारेण यथा प्रज्ञासपनायां तथा भेदो वक्तव्यो यावत् 'पज्जत्ता य अपज्जत्ता य स चैवम्-'जहा-उरपरिसप्पथलयरसमुछिमपोन्दियतिरिक्खजो*णिया व भुवपरिसप्पथलयरसमुच्छिमपश्चिदियतिरिक्सजोणिया य" सुगम, नवरम् उरसा परिसर्पन्तीत्युर:परिसर्पा:-सादयः, भुजाभ्यां परिसर्पन्तीति भुजपरिसी-नकुलादयः, शेषपदसमासः प्राग्वत्, “से कि त उरपरिसप्पथलयरसमुच्छिमपश्चिदियविरि -% अनुक्रम [४४] ~86~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy