SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: -10-4 प्रत 2-% सूत्रांक 6-0-% [३६]] तं लोमपक्खी । से किं तं समुग्गपक्खी ?, २एगागारा पण्णत्ता जहा पण्णवणाए, एवं विततपक्खी जाच जे यावन्ने तहप्पगारा ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, णाणतं सरीरोगाहणा जह० अंगु० असं० उक्कोसेणं धणुपुहुसं ठिती कोसेणं यावत्तरि वाससहस्साई, सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पण्णत्ता, से तं खयरसमुच्छिमतिरिक्खजोणिया, सेतं समुच्छिमपंचेंदियतिरिक्खजोणिया ॥ (मू० ३६) अथ के ते संमूछिमस्थलचरपोन्द्रियतिर्यायोनिकाः?, सूरिराह-स्थलचरपञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञता:, तद्यथा-चतुष्पदखलचरसंमूछिमपञ्चेन्द्रियतिर्यग्योनिकाच परिसर्पस्थलचरसंमूछिमपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र चलारि पदानि येषां ते चतुष्पदाःअश्वाद्यः ते च ते सलचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुष्पदस्खलचरसंमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्प-18 न्तीति परिसर्पा:-अहिनकुलादयस्ततः पूर्ववत्समासः, चशब्दो खखगतानेकभेदसूचकी, तदेवानेकविधवं क्रमेण प्रतिपिपादयिधुराहअथ के ते चतुष्पदस्थलचरसंमूछिमपश्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-चतुष्पदखलचरसंमूछिमपञ्चेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः | प्रज्ञप्ताः, तद्यथा-'जहा पण्णवणाए' इति, यथा प्रज्ञापनायां प्रज्ञापनाख्ये प्रथमे पदे भेदास्तथा वक्तव्या यावत् 'ते समासतो दु-1 विहा पण्णत्ता' इत्यादि, ते चैवम्-"एगखुरा दुखुरा गंडीपया सणप्फया । से किं तं एगखुरा, एगखुरा अणेगविहा पण्णत्ता, तंजहा-अस्सा अस्सतरा घोडा गहमा गोरखुरा कंदलगा सिरिकंदलगा आवत्ता जे यावण्णे तहप्पगारा, सेत्तं एगखुरा । से किं वं दुखुरा ?, दुखुरा अणेगविहा पण्णत्ता, तंजहा-उट्टा गोगा गवया महिसा संवरा वराहा अजा एलगा रुरू सरभा चमरी कुरंगा गोक अनुक्रम [४४] ~85
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy